________________
બાંધ્યું છે. હજામે જેનાથી મુખ બાંધ્યું છે તેને પોતીયુ કહે છે. મૃગાવતીના કહેવાથી ગૌતમ સ્વામીએ મુખ બાંધ્યું છે તેને મોહપત્તિ કહી છે. મોટું બન્ને સમાન બાંધ્યું છે પણ હજામને પોતીયુ કહ્યું છે, અને ગૌતમસ્વામીને મોહપત્તિ કહી છે. તમે વિચાર કરો. વિચાર વિના સાચા જુઠ્ઠાનો નિર્ણય ન થાય, તત્ત્વ વિચાર કરો, મત પક્ષમાં પડો નહિ, સંસાર સમુદ્રથી તરો, સારી ચીજને પકડો. કોયલાની દલાલી મત કરો. આ દલાલીથી હાથ અને મોટું કાળા થાય છે. આ લોક પરલોકનું કાજ સરે નહિ. स..५.५५ तासूत्र अध्ययन-१ :
तते णं से कासवए तेहिं कोटुंबीयपुरिसेहिं सद्दाविए समाणे हद्वतुढे जाव हयहियए ण्हाए कयबलीकम्मे कयकोउयमंगलपच्छित्ते सुद्धपावेसाई वत्थाइ पवरपरिहिए अप्पमहग्याभरणालंकियसरीरे जेणेव सेणीए राया तेणेव उवागच्छइरत्ता सेणीयं रायं करयलमंजलिं कट्ठ एवं वयासी संदिसह णं देवाणुप्पिया जं मए करणीजं तए णं से सेणीयराया कासवयं एवं वयासी गच्छाहि णं तुमं देवाणुप्पिया सुरभिणा गंधोदएणं णिक्के हत्थपाए पक्खालेह सेयाए चउप्फालाए पुत्तिए मुहं बंधित्ता मेहस्स कुमारस्स चउरंगुलवजे निक्खमणपाउगे अग्गकेसे कप्पेहि । तए णं से कासवए सेणिएणं रण्णा एवं वुत्ते समाणे हट्टतुढे जाव हियए जाव पडिसुणेति२ सुरभिणा गंधोदएणं हत्थपाए पखालेत्ति२ ता सुद्धवत्थेणं मुहं बंधइरत्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पइ तएणं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छति२ सुरभीणा गंधोदएणं पक्खालेइ२ सरसेणं गोसीसचंदणेणं चच्चाओ दलयति२ सेयाए पोतीए बंधेति२ रयणसमुग्गयंसि पक्खिवेति ॥
इहां नावीने मुख बांध्या तिणको वीतरागे पोतीयां कह्यां परंतु मुहपोतीयां न कह्या ते किम नहि कह्या ? इस वस्त्रकी इसी स्थापना करी होइ नही जो एह वस्त्र मुख नीमीत्त छे नावी जहां चाहे तीहां १वरत लेता है । श्रीगौतमखामीका मुखपोतीयां कह्यां । सो किस वास्ते ? गौतमस्वामी के पास मुखवस्त्र छ । तीस वस्त्रकी इसी स्थापना करी होइ छे- एह वस्त्रसेती मुख ढंकणा । बीजे काममे लगावणा नही । इस वास्ते
१ उपयोग में ले लेता है ।
५६ * मोहपत्ती चर्चा