________________
से सोमिले बितीयदिवसंमि पुव्वावरण्हकालसमयंसि जेणेव सत्तिवन्त्रे अहे कढिणसंकाइयं ठवेति२ वेदि बढेति जहा असोगवरपायवे जाव अग्गि हुणति कट्ठमुद्दा मुहं बंधति२ तुसणिए संचिठ्ठइ२त्ता तत्ते णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतलिक्खपडिवन्ने जहा असोगवरपायवे जाव पडिगए तते गं सोमिले कलं जाव जलते वागलवत्थनियत्थे कढिणसंकाइयं गेण्हति२ कट्ठमुद्दाए मुहं बंधति२त्ता उत्तरदिसाए उत्तराभिमुहे संपत्थिते तते णं सोमिले ततियदिवसंसि पुव्यावरत्तकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागच्छइ२त्ता अहे कठिणसंकाइयं व्वेति वेदिं वड्डेइ जाव गंगामहानई पच्चुत्तरति त्ता २ जेणेव असोगवरपायवे तेणेव उवागच्छइ २त्ता वेदिं रयति त्ता जाव कट्ठमुद्दाए मुह बंधति२त्ता तुसणिए संचिट्ठति २त्ता ॥
तणं सोमिलस्स व्वरत्तावरत्तकाले एगे देवे अंतियं तं चैव भणति जाव पडिगए ३ तते णं सोमिले जाव जलंते वागलवत्थकिढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बंधइ उत्तराए पत्थिए । तते णं सोमिले चउत्थे दिवसे पुव्वावरण्हकालसमयंसि जेणेव वडपायवे २ तेणेव उवागच्छइ २त्ता वडपायवस्स अहे कढिणसंकाइयं ठवेति ठवित्ता उवलेवणसंमजणं करेति जाव कट्ठमुद्दाए मुहं बंधति२त्ता तुसीणीए संचिट्ठइ तते णं से सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्भुए तं चैव भणति जाव पडिगए ४ । तते णं सोमिले जाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं जाव कट्टमुद्दाए मुहं बंधइ२त्ता उत्तराए दिसाए उत्तराभीमुंहे संपत्थिते २त्ता 1 तते णं सोमिले पंचमदिवसंमि पुव्वावरण्हकालसमयंसि जेणेव उंबरपायवस्स अहे कठिणसंकाइयं ठवेति वेदिं बडेति कट्टमुद्दा मुहं बंधति जाव तुसीणीए चिट्टति तते णं तस्स सोमिलस्स माहणस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे जाव एवं वयासी ॥
हं भो सोमिला पव्वइया दुपव्वइयं ते जहा पढमं भणति तहेव तुसीणीए संचिट्ठति देवो दोच्चंपि तिचंपि सोमिला पव्वइया दुप्पव्वइयं । तते णं तस्स सोमिलस्स तेणं देवेणं दोघंपि तच्चंपि एवं वुत्ते समाणे तं देवं एवं वयासी कहणं देवाणुप्पिया ममं दुप्पव्वइतं ? तते णं से देवे सोमिलं माहणं एवं वयासि एवं खलु देवाणुप्पिया तुमे पासस्स अरहो पुरुसादाणियस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने । तते णं तस्स अन्नया कयाइ असाहुदंसणेणं जाव पडिवज्जइ पुव्वरत्तं कुटुंब जाव पुव्वचिंतितं देवो उच्चारेति जाव
५२
मोहपत्ती चर्चा