SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) अब हम याज्ञवल्क्य कृतः स्मृति के आधार से इस विषय का विशेष निरूपण करेंगे । काम्यव्रत ब्रह्मयज्ञादि का फल निरूपण करते हुए याज्ञ वल्क्य कहते हैं । " मधुना पयसा चैव स देवांस्तर्पयेद् द्विजः । - पितृन्मधुष्टताभ्यां च ऋचोऽधीते च योऽन्वहम् यजूंषि शक्तितोऽधीते, योऽन्वहं सः घृतामृतैः । प्रीणाति देवानाज्येन, मधुना च पितृ स्तथा ॥४२॥ स तु सोमघृत देवांस्तर्पयेद् योऽन्वहं पठेत् । सामानि तृप्तिकुर्याच्च पितृणां मधुसर्पिषा ॥४३॥ मेदसा तद् देवानथर्वाङ्गिरसः पठन् । 2 ॥४१॥ - पितृव मधु सर्पिण्या, मन्वहं शक्तितोऽन्वहम् ||४४ || artist arti पुराणं च, नाराशंसीव गाथिकाः ।। इतिहासांस्तथा विद्या:, शक्त्याऽधीते च योऽन्वहम् ॥ ४५ ॥ - मांसक्षीरौदन मधु, तर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितृ णां मधु सर्पिषा ते तृप्तास्तर्पयन्त्येनं, सर्वकामफलैः शुभैः । यं यं क्रतुमधीते च तस्य तस्याप्नुयात्फलम् " याज्ञवल्क्य स्मृति" पृ-१३-४ ॥४७॥ ॥४६॥ .. " जो द्विज निरन्तर ऋग्वेद का अध्ययन करता है, वह दूध मधु से देवों का और मधु-घृत से पितरों का तर्पण करें ।
SR No.022991
Book TitleManav Bhojya Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherKalyanvijay Shastra Sangraha Samiti
Publication Year1961
Total Pages556
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy