________________
त्याद्यर्थ प्रक्रिया.
॥ अथ त्याद्यर्थप्रक्रिया ॥ श्रुसवस्भ्यः परोक्षा वा ॥ ५।२।१॥ भूते । उपशुश्राव । उपससाद । भनूवास । यथास्वकालमद्यतनी हेमप्रभास स्त नी च । उपाश्रौषीत्। उपाशृणोत्। उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् । अन्ये तु वादिभ्यो भूत-
मात्रे क्वमुमेवेच्छन्ति न परोक्षाम् । शास्तनीमपीच्छत्यन्यः । बहुवचनं व्याप्त्यर्थम् । तेन भूतानद्यतनेऽपीयं बस्तन्या न ॥६॥ बाध्यते । असरूपत्वादेवाचतन्यादिसिद्धौ वा वचनं विभक्तिध्वसरूपोत्सर्गविभक्त्यसमावेशार्थम् । तेन अयदीति सूत्रे
वय॑न्तीविषये ह्यास्तनी न ॥ विशेषाविवक्षाव्यामिश्रे॥५।२।५ ॥ अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रे च सति भूतेऽर्थे वर्तमानाडातोरचतनी । अकार्षीत् । रामो वनमगमत् । अनुदरा कन्येतियत् सतोऽपि विशेषस्याप्राविवक्षा । अब यो वाऽभुक्ष्महि ॥ रात्री वसोऽन्त्ययामास्वप्तर्यद्य ॥५॥२॥ ६॥ रात्रौ भूतेऽर्थे वर्तमानादसते
स्तन्यपवादोऽद्यतनी,स चेदर्थों यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्यास्वप्तरि कर्तरि वर्त्तते । अब, तेनैवान्त्ययामेनावच्छिन्नेऽधतने चेत्प्रयोगो भवति नाथतनान्तरे न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित्कश्चिदाह क्व भवानुषितः ?
स आह अमुत्रावात्समिति । राज्यन्त्ययामे तु मुहूर्तमपि स्वापे हस्तन्येव । अमुत्रावसमिति ।। ख्याते दृश्ये ॥ २८॥ ट्र भूतेऽनद्यतनेऽर्थे धातो स्तनी । अरुणसिद्धराजोऽवन्तीम् । ख्यात इति किम् ? चकार कटं चैत्रः । दृश्ये इति किम्
जघान कंस किक वासुदेवः ।। अयदि स्मृत्यर्थ भविष्यन्ती॥५॥२॥९॥ धातावुपपदे भूतानद्यतनेऽर्थे वर्तमानाद्धातो।अभिजानासि चैत्र ! कश्मीरेषु वत्स्यामः । स्मरसि साधो ! स्वर्ग स्थास्यामः । एवं बुध्यसे इत्यादियोगेऽपि । अयदीति किम् ? । अभिजानासि मित्र ! यत्कलिङ्गेष्ववसाम ॥ वाऽऽकाक्षायाम् ॥५।२।१०॥ स्मृत्यर्थे धाता.
बुपपदे प्रयोक्तुः क्रियान्तराकारक्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाडातोभविष्यन्ती । स्मरसि मित्र ! कश्मीरेष वन। स्यामस्तत्रौदनं भोक्ष्यामहे । अवसाम अभुमहीति वा । एवं यच्छब्दयोगेऽपि । वासो लक्षणं भोजनं लक्ष्यमित्युभयोः
६३॥