SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ 645 पक 13. रीयोगे तु इय् पूर्वस्य, अरियति । अररीति । अरियरीति । अतः । अरिय॒तः । आरति । इवर्णादेरिति ऋकारस्य 3 रत्वे पूर्वरेफस्य लुक् न च तस्मिन् कर्तव्ये रेफस्य स्थानिवश्वम् । न सन्धिङीति निषेधात् । अरियति । आशिषि । हेम है आरियात् । रिलृक् दीर्घः । तिन्निर्देशान्न गुणः । अरियियात् । ऋमतामित्यत्र इस्वस्यैव ग्रहणादिह न । तातन्ति । यह २ । तातीतः । तातिरति । एवं चाकरीति २ । गृह्णातेः । जरिगृहीति ३ । जरिगर्हि ३ । जरिगर्हिता ३ । इटो दीर्घस्तु न । तत्र लुप्ततिन्निर्देशात् । जाहयीति । जाहति । जाहतः । जाइयति । मव्यस्याः । जाहामि । जाहावः । जाहामः । जाहीति । जाहर्ति । जाहः । जाइयति । अजाहः । अजाहर्ताम् । मव्य, माव्यीति । मामौति । मामौतः । मामव्यति । तेस, तेतेवीति । तेतयोति । देदिवोति । देद्योति । सोषिवीति । सेष्योति । अन्ये तु क्छिन्त्येवोटमिच्छन्ति । तन्मते देदेति । सेषेति । केचित्तु सिविमविवर्जितानां यकारवकारान्तानां यङ्लुपं नेच्छन्ति ॥ मव्यविधिविज्वरित्वरेरुपान्त्येन ॥४।१।१०९ ॥ अनुनासिकादौ क्वौ धुडादौ च प्रत्यये वकारस्योट् । मामवीति । मामोति । मामूतः। मामवति । मामोषि । मामोमि । मामावः। मामूमः । शेशिवीति । शेश्रोति । जाज्वरीति । जाजूर्ति । जाजूतः । तातूर्ति । तातूतः । तु हिंसायाम ॥ राल्लुक ॥ ४॥ १॥ ११०॥ धातोच्छकारवकारयोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये । शूटोऽपवादः । गुणः । तोतोर्ति । दीर्घः । तोतूतः । तोतूति । तोथोति । दोदोर्ति । दधीर्ति । जोहोत्ति । मोमोर्ति । मोमूतः । मोमूर्च्छति । शोशवीति । शेश्वयोति । वेवसेसिमीति । सेसेन्ति । आपेपयीति । आपेपेति । चेकयीति । चेकेति । चोकवीति । चोकोति । अजेवीं, वेवयीति । वेवेति । यङो लुप्यपि विषयोऽस्त्येव यथा अवात्ता. मित्यत्र सिच:,यथा चाध्यधैकंस इस्यत्र तद्धितस्य । केचित्तु लुपि यङो विषयाभावं मन्वानावीभावमनङ्गीकुर्वन्तोऽस्य यडू लुब्नास्तीति वदन्ति ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपी. गच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां यलुवन्तप्रक्रिया ।। -ॐॐॐ5
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy