SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 5. SEX 1594 0 चिकीर्तत् । स्वर्स पथुणातौ । ६२ मध्यभेदतः पुनरिह पठितः । परमप्रथा प्रख्याने ६४ । सिहम् । तहण आघाते । ४३ । ताडयति । खड खडण भेदे । ४४ । खात्यति । कडण खण्डने च । ४५ । खुडण् इ. 131 त्येके । कुहुण रक्षणे । ४६ । मुडण वेष्टने च । ४७ । चुडुण छेदने । ४८। मडण भूषायाम् । ४९ भडुए कल्याणे । ५० । दान्तो ऽयमिस्यपरे । पिडण् संघाते । ५१ । पडगा इत्येके । ईडण् स्तुतौ । १२ । ईडयति । चडुण कोपे। । ५३ । जुड चूग वर्णण प्रेरणे । ५४ । प्रेरणं दलनम् । खूण तूणण संकोचने । ५५ । अणण् दाने । ५६ । श्राणयति । अशिश्रणव । अशाणत् । पूणण संघाते । ५७ । अपूपुणत् । चितुण स्मृत्याम् । ५८ । चिन्तयति । चिन्तति । पक० चिन्त्यात् । पुस्त बुस्तण आदरानादरयोः । ५९ । मुस्तण मंघाते । ६० । कृषण संशब्दने । ६१ । कृतः कीर्तिः ॥४।४।१२२ ॥ स्पष्टम् । कीर्तयति ।। ऋवर्णन ॥४२ । १७ ॥ पारस्यस्य छपरे णो या। अचीकृत । अचिकीर्तत् । स्वर्ग पथुणगतौ । ६२॥ आद्यः कृच्छ्रजीपनेऽपीत्येके । श्रयण प्रतिहर्षे । प्रतियस्न इत्यन्ये । अशिश्रथत् । श्रथण वन्धने इति युजादौ पठिप्यमाणोऽष्यर्थभेदतः पुनरिह पठितः । परस्मैपदेन रूपान्यत्वार्थमिति केचित् । पृथण प्रक्षेपणे ६३। अपोपृथत् । अपपर्थत् । पर्थण इति केचित् । पार्थण इत्यपरे । प्रथण प्रख्याने ६४ । प्राययति । स्मृत्वरप्रथम्रदस्तृपशेरः॥४।१। ६५ ।। असमानलोपे परे णौ द्वित्त्वे पूर्वस्य । इत्वापवादः । अपप्रथत् । छदण संवरणे ६६ । छादपति । चुदण संचोदने ६७ । संचोदनं प्रेरणम् । चोदयति । मिदुण स्नेहने ६८ । कोशिकस्त्वनुदितमिममधीते । गुर्दण निकेतने ६९। पूर्वनिकेतनइति केचित् । भ्वादेरिति दीर्घः । गूर्दयति । दण वमने ७० । अचच्छर्दत् । गर्दण् शब्द इति केचित्यठन्ति । गर्दयति । बुधुण हिंसायाम् ७१ । ठान्तोऽयमित्येके । वर्षण छेदनपूरणयोः ७२ । गर्षण अभिकांक्षायाम् ७३ । गर्धयति । बन्ध बधण संयमने ७४ । छपुण् गतौ ७५ । 'क्षपु. ण क्षान्तौ ७६ । ष्टूपण समुछाये ७७ । स्तूपयति । अषोपदेशोऽयमिति केचित् । इस्वोपान्त्य इत्यन्ये । डिपण क्षेपे ७८ । हुलपण व्यक्तायां वाचि ७९ । पु डिपुण संघाते ८० । अभिमर्दन इति केचित् । भान्तायेतावितन्ये । शूर्पण 5555 ने इति युजादा त पर्थण इति कापरे णौ द्विवति । मिदुण स्न + ण ब 15+5
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy