________________
म
उदा.
फ०
15 ता । अङ्का । ओविजप भयचलनयोः ७ । विनक्ति । अविजीत । कृतप वेष्टने ८ । कृणत्ति । कतिष्यति । कर्त्यति ।
| उन्दैप् क्लेदने ९ । उन्दाञ्चकार । शिष्टंप विशेषणे १० । शिनष्टि । शिष्यात । धुटो धुटि स्वे वा । शिण्डि । शिड्दि।। शिनषाणि । अशिनट् । अशिषत । पिष्लूप् संचूर्णने ११ । पिनष्टि । अपिपत् । हिम तृहप हिंसायाम् १२ । हि-P नस्ति । हिंस्यात् । हिनस्तु । व्यञ्जना सश्च दः । अहिनन् । अहिनन् । अहिंस्ताम् । अहिनः । अहिनत् । अहि- 13 नन् । अहिंसी ॥ तृहः भादीत् ॥४।३। ६२ ॥ व्यजनादौ विति । तृणेदि । तृण्डः । तृणेदु । अतृणेट् । अत्र प्रत्ययलक्षणेनेत् । व्यअनादिप्रत्ययनिमित्तकत्वादस्य न वर्णाश्रयत्वम् । आद्यन्तवद्भावाच प्रत्ययस्यात्र व्यञ्जनादित्वम् । अतीत् । इति परस्मैपदिनः ॥ खिदिप दैन्ये १ । खिन्ते । अखित्त । विदिप विचारणे २ । विन्ते । विवि
दे । वेत्ता । बिइन्धैपि दीप्तौ ३ । इन्धे । इन्त्से । ऐन्ध । इन्धाश्चक्रे । सम्पूर्वकस्य तु समिन्धाश्चक्रे । समीधे । इस्यात त्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगु
णोधेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां धादयः पितो धातवः ।
॥ अथ तनादयः ।। तनूयी विस्तारे १ । कृन्तनादेरुः । तनोति । तनुते । तन्वः । तनुवः । तन्वहे । सनुवहे । अतानीत् । अतनीत् । तन्भ्यो वा तथासि न्णोश्च ।। ४ । ३ । ६८ ॥ सिचो लुप् तयोगे न्णोश्च लुप् न चेत् । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । थाससाहचर्यात्तप्रत्ययोऽप्यात्मनेपदसम्बन्ध्येव गृह्यते । ततान । तेने । तनिता । पप्पो दाने २ । सनोति ॥ सनस्तत्रा वा ॥४।३।६२ ॥ तत्र लुपि सत्याम् । असात । तत्रेति किम् ? । असनिष्ट । सन्यात् । क्षणू क्षिणूयी हिंसायाम् ३ । क्षणोति । क्षणुते । न श्विजाग्रिति वृहिनिषेधः । अक्षणीत् । चक्षाण | चक्षणे । क्षण्यात् ।
SARKARS
न चेह। अ
सम्बन्ध्येव गृह्यते ।
॥४।३।६२
णूयी हिंसाया