________________
मक०
34+4+4+4+4+4+4+5+5+
तवीति किम् ? हीनः। तीति किम् ? प्रहाय ॥ ज़वश्वः ततः॥४॥४॥४१॥ आदिरिद । जरीवा २। व्रश्चित्वा ॥ ऊदितो वा ॥४॥४॥ ४२ ॥ तव आदिरिट् ॥ दान्त्वा । दमित्वा ॥ क्रमः क्त्वि वा ॥४।१।
उणादयः १०६॥ धुडादौ दीर्घः ॥ कान्वा । क्रन्त्वा । धुटीत्येव । क्रमित्वा । क्षुधवस इतीट् । क्षुधित्वा । उषित्वा । लुभ्य. ञ्चेरिती । लुभित्वा । अश्चिना । पूक्लिशिभ्यो न वा । पूत्वा । पवित्वा । क्लिष्ट्वा । क्लिशित्वा ॥ ज्यश्च यपि ।। ४।१।७६ ॥ धेगे खन्न । प्रज्याय । प्रवाय॥ व्यः ॥४।१। ७७ ॥ यपि खन्न ॥ प्रन्याय ॥ संपरेर्वा ॥ ४।४।७८ ॥ व्यो यपि वृन । संव्याय । संवीय । परिव्याय । परिवीय ॥ यपि ॥ ४॥२॥५६॥ यमि-19 रमिनमिगमिहनिमनिवनतितनादेलक ॥ प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य । प्रसत्य ॥ वा मः॥४।२।५७ ॥ मान्तानां यमादीनां यपि वा लुक् ॥ प्रयत्य । प्रयम्य । विरत्य । विरम्य । प्रणत्य । प्रणम्य । आमत्य । आगम्य ॥ लघोर्यपि ॥४।३।८६ ॥ परस्य रय ॥ प्रशमय्य । लघोरिति किम् ? । प्रतिपाद्य ॥ वाप्नोः ॥४।३ । ८७॥णेर्यप्यय ॥ प्रापय्य । प्राप्य । आप्नोरिति किम् ?। अध्याप्य ॥ क्षेः क्षीः ॥४।३।८८॥ यपि ॥ पक्षीय ॥ अन्तरङ्गानपि विधीन् बहिरङ्गो यवादेशो बाधते ॥ यपि चाद इति सूत्रे यपिग्रहणात् । तेन प्रशम्य प्रपृच्छयेत्यादौ दीर्घत्वशत्वादयो न । प्रशम्य । प्रपृच्छय । प्रदीव्य । प्रखन्य । प्रस्थाय । पपाय । प्रदाय । प्रधाय । प्रपठ्या रुणम् चाभीक्ष्ण्ये ॥ ५।४। ४८ ॥ परकालेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद् धातोः सम्बन्धे क्त्वा । भोज भोज व्रजति । भुक्त्वा भुक्त्वा । पुनः पुनर्भुक्त्वा व्रजतीत्यत्र तु न ख्णम् । आभीक्ष्ण्यस्य स्वशब्देनेवोक्तत्वात् । तवातु पूर्वसूत्रेण भविष्यति । ननु पत्तवौदनं भुङ्क्ते देवदत्त इत्यादिषु भावे त्वादिप्रत्यये कृते कर्तुरनभिहितत्वात् तृतीया स्यादिति चेत, न: प्रधानभुजिपत्ययेन कर्तुरभिहितसात् । प्रधानशक्त्यभिधाने हि गुणशक्तिरभिहि