SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तृ प्लवनतरणयोः । तिरस्करोति, तिरः कृत्वा काण्डं गतः । तिर इति अन्तर्दावनृजुन्वे च । पृश् पालनपूरणयोः । # पुरः पूजायाम् । तथा च पठन्ति नमः पूजायां पुरश्चेति । श् हिंसायाम् । शृणाति तबियुक्तमिति शिरः उत्तमानम् । भू सत्तायाम् । भुवः लोकः अन्तरिक्षम संयश्च । वशक् कान्तौ । उशा रात्रिः ॥ विधेर्वा ॥ ९७२ ॥ विधत् विधाने इत्यस्मादस प्रत्ययो भवति स च किद्वा । वेधाः विद्वान् सर्ववित् प्रजापतिश्च । विधाः स ए ॥ नुवोधथादिः॥९७३॥ णूत स्तवने इत्यस्मारकारादिस्थकारादिश्च किदस प्रत्ययो भवति । नवा न्याश्च सूतमागधौ । धादौ गुणमिच्छन्त्येके । नोधाः ऋषिः ऋत्विक । वयःपयःपुरोरेतोभ्यो धागः ॥९७४।। एभ्यः परात् डुधांग धारणे चेत्यस्मात किदस प्रत्ययो भवति । वयोधाः युवा चन्द्रः प्राणी च । पयोधाः पर्जन्यः । पुरोधाः पुरोहितः उपाध्यायश्च । रेतोधा जनकनहिरेहेधी च ॥ ९७५ ॥ नअपूर्वादीहि चेष्टायामित्यस्मात् अस् प्रत्ययोऽस्य च एह एध इत्यादेशौ भवतः । अनेहाः कालः इन्द्रः चन्द्रश्च । अनेधाः अग्निः वायुश्च ॥ विहायस्सुमनस्पुरुर्दशसपुरूरवोऽद्विरसः ९७६ 18॥ एतेऽसप्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजिहोतेर्वा योऽन्तश्च । विजहातीति विहायः आकाशम् । विजिहीत इति विहाया: पक्षी । सुपूर्वान्माने ईस्वश्च । सुष्टु मानयन्ति मान्यन्ते वा सुमनसः पुष्पाणि । पुरूं दशनीति पुरुर्दशाः & इन्द्रः पुरुपूर्वाद्रौतेर्दीर्घश्च । पुरु रौति पुरूरवाः राजा यमुवंशी चकमे । अङ्गेरिरोऽन्तश्च । अङ्गतीत्यङ्गिरा ऋषिः ॥ पा. तेजस्थसौ ॥ ९७७॥ पांक रक्षण इत्यस्मात जस थस इत्येतो प्रत्ययो भवतः । पाजः बलम् । पाथ उदकम् अन्नं च ॥सरीभ्यां तम् ॥९७८ ॥ आभ्यां तस् प्रत्ययो भवति । मुंगतो । स्रोतः निझरणम् । सुष्टु स्रवतीति सस्रोताः । | रींश मतिरेषणयोः । रेतः शुक्रम् ॥ अर्तीणभ्यां नम् ॥ ९७९ ॥ आभ्यां नस् प्रत्ययो भवति । क गतौ। अर्णः जलम् । इणक गतौ । एनः पापम् अपराधश्च ॥ रिचेः क च ।। ९८० ॥ रिपी विरेचन इत्यस्मात नस् प्रत्ययोऽस्य RECENA
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy