________________
दन्धूः प्रत्ययो भवति । शकन्धूः वनस्पतिः देवताविशेषश्च ॥ कृगः कादिः ।। ८४९ ॥ डु इंग् करणे इत्यस्मात्ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धः बदरो वर्ण यवलाजाः मधुपर्कः विष्टम्भश्च ॥ योरागूः ॥ ८५० ॥ युक् मि
श्रणे इत्यस्मादागूः प्रत्ययो भवति । यवागूः द्रवौदनः॥ काच्छोडो डेरूः ॥८५१ । कपूर्वात् शी स्वप्ने द इत्यस्मात् डिदेरूः प्रत्ययो भवति । कशेरू कन्दविशेषः वीरुच्च ॥ दिव ऋ: ॥ ८५२ ॥ दिवूच क्रीडादावित्य-ल
स्मादः प्रत्ययो भवति । देवा देवरः पितृव्यस्त्री अग्निश्च ॥ सोरसेः ॥ ८५३ ॥ सुपूर्वादसूच क्षेपणे इत्यस्माः प्रत्ययो भवति । स्वसा भगिनी ॥ नियो डित् ॥८५४॥णींगू पापणे इत्यस्मात् डिहः प्रत्ययो भवति । ना पुरुषः ॥ सव्यात्स्थः ॥८५५॥ सन्यपूर्वात ष्ठां गतिनिवृत्तावित्यस्मात डिः प्रत्ययो भवति । सव्येष्ठा सारथिः ॥ यतिननन्दिभ्यां दीर्घश्च ।। .८५६ ॥ यतेनपूति नन्देश्व का प्रत्ययो भवति । दीर्घश्वानयोभवति । यतै प्रयत्ने । याता पतिभ्रातृभगिनी देवरभार्या ज्येष्ठभार्या च । टु नदु समृद्धौ । ननान्दा भतभगिनी । नखादित्वान्नोऽन्न भवति ॥ शासिशंसिनोरुक्षुहभृधृमन्यादिभ्यस्तः ॥ ८५७ ॥ एभ्यस्तः प्रत्ययो भवति । शासूर अनुशिष्टौ
शास्ता गुरुः राजा च । प्रशास्ता राजा ऋत्विक च । शंम् स्तुतौ च । शंस्ता स्तोता । णींग प्रापणे । नेता सारथिः । रुक् शब्दे । रोता मेघः । टुक्षुक शब्दे । क्षोता मुसलम् । हुंग हरणे । हर्ता चौरः । दुद्ध भगक पोषणे च । भर्ता पतिः । धंत अवध्वंसने । धर्ता धर्मः । मनिच ज्ञाने । मन्ता विद्वान् प्रजापविध आदिग्रहणादुपद्रष्टा ऋत्विक विशस्ता घातकः इत्यादयोपि ॥ पारिच्च ॥८५८॥ पांक रक्षण इत्यमन त प्रत्ययो धातोश्चकारोन्तादेशो भवति । पिता जनकः ॥ मानिभ्राजेर्लुक च ॥ ८५९ ॥ आभ्यां तः
योलक चान्तस्य भवति । मानि पूजायाम् । माता जननी । भ्राजि दीप्तौ । भ्राता सोदयः ॥ जाया
em-
8