SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा. केचित्तु कन्यापतये प्रभावकन्यापतये पुरुषाय श्रुतिस्मृत्यादयः । द्वेरले मात्र MEROLARSHASEACHELOR पूर्वस्यै । बहुव्रीहौ तु । दक्षिणपूर्वायै । इत्यादि । जरा जरसो जरे, इत्यादि । अतिजरे इत्यादौ विभक्तरापा व्यवधानान ॥ स्वरान्ताः जरस् । शसादौ पृतनायाः पृदिति केचित् । पृतः पृतनाः, इखादि । नासिका । सादौ । नसानसा । इत्यादि । पक्षे घुटि स्त्रीच पद्मावत् । निशा । शसि ।मासनिशा इत्यन्तस्य लुकि । निशः। घुटस्तृतीयः। निज्भ्याम् । मुपि जस्य प्रथमे सस्य शत्वे लिगाः तस्य छखे निच्छु । घुटस्तृतीय इत्यस्याप्यसिद्धत्वाचजः कगमिति न गत्वम् । कश्चित्तु निड्म्याम् । निभिः । निट्सु । नित्सु । इत्याह । तीर्थपा विश्वपावत् । मतिः॥ स्त्रियां ङितां वा दै दास् दास् दाम् ॥१।४।२८ ॥ इदुदन्तात् । मत्यै । मतये । मत्याः । मतेः २ । मत्याम् । मतौ । अन्यसम्बन्धिनोऽपि भवति । कन्यापत्यै कन्यापतये पुरुषाय | | स्त्रियै वा । अत्र समासार्थस्य पुरुषलेऽपि पतिशब्दस्य खीसमस्त्येव । केचित्तु कन्यापतये पुरुषायेत्येवाहुः । कश्चित्तु पुरुपविशेषणमेवेच्छति । एवं बुद्धिश्रुतिस्मृत्यादयः । द्वेरखे सत्याप् । द्वे २ । द्वाभ्याम् ३॥ त्रिचतुरस्तिमृचतम स्यादौ ॥२।१।१॥ स्त्रियाम् । इति तिस्रादेशे ॥ तोर: स्वरेऽनि ॥२।१।२॥ तिमृचतसस्थस्य स्यादौ । सर्वापवादः । तिस्रः२। तिमृभिः। तिसृभ्यः। तिमृणाम् । तिसृषु । अन्यसम्बन्धिन्यपि । पियास्तिस्रोऽस्य प्रियतिसा । पियतिसौ । पियास्त्रयः पियाणि त्रीणि वा यस्याः सा पियत्रितिवत् । अत्र त्रिशब्दस्य खियामवर्तनात् । आमि पियत्रीणाम् । वियत्रयाणामित्यन्ये अनीति किम् । तिसृणाम् । प्रियतिसगी कुले । अत्र रादेशस्य परत्वानोऽन्तः । पूर्व न स्यात् । देवी देव्यौ इत्यादि । एवं नद्यादयः । लक्ष्मीः । अयन्तत्वान सेल । एवमवोतन्यादयः । “अवीतन्त्रीतरीलक्ष्मीधीश्रीहीणामुदाहृतः । स्त्रीलिङ्गानाममीषां तु सिलोपो न कदाचन ॥१॥ ग्रामण्ये स्त्रियै । अत्र निसस्त्रीवाभावान दायादेशः। अतिकुमारये इसादौ स्त्रीदत इति वर्णविषित्वेन स्थानिवद्भावान दिदादेशः। धीः। धियो । इत्यादि । एवं श्रीहीप्रभृतयः । स्त्री । त्रियौ । इत्यादि । अतिखिम् । अतिखियम् । स्त्रियमिच्छति स्त्रीवाचरतीति वा ली। स्त्रियम् । खियः। अत्र धातुत्वानित्यमियादेशः । स्वीगामित्यत्र अस्त्रिया इति निर्देशेन खीदाश्रितेन कार्येगेयुव्यत्वादिवाधकल्प यत्वादिबाधकल्प-10/॥१४॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy