________________
स्तित्तिरभृमाधापदेभाश्च ।। ६११ । एभ्यः किदिः प्रत्यय एषां च यथासंख्यं तित्तिरभ्रम अधापदेभ इत्यादेशा भ वन्ति । प्लवनतरणयोः । तित्तिरिः पक्षिजातिः प्रवक्ता च वेदशाखायाः । भ्रभू चलने । भृमि: वायुः हस्ती जलं चाबाहुलकात् भ्रमादेशाभावे भ्रमिः भ्रमः । अदं भक्षणे । अधि उपरिभावे । अध्यागच्छति । आप्लंटू व्याप्तौ । अपि समुsaviदौ । लक्षोऽपि । न्यग्रोधोऽपि । दम्भूट् दम्भे । देभिः शरासनम् ॥ मनेरुदेतो चास्य वा ॥ ६१२ ॥ मनिंच् ज्ञाने इत्यस्मादिः प्रत्ययोऽकारस्य च उकारैकारी वा भवतः । सुनिः ज्ञानवान् । मेनिः संकल्पः । मनिः धूपवर्तिः क्रमितमिस्तम्भेरिच्च नमस्तु वा ।। ६१३ ।। एभ्यः किदिः प्रत्ययोऽकारस्य चेकारो भवति, नमेः पुनरकारस्येकारो विकल्पेन । क्रमू पादविक्षेपे । क्रिमिः क्षुद्रजन्तुः । तमूचु काङ्क्षायाम् । विमिः महामत्स्यः । स्तम्भिः सौत्रः । स्तिभिः केतका दिसूची हृदयं समुद्रश्य । णभं प्रहृत्वे । निमिः राजा । नमिः विद्याधराणामाद्यः तीर्थकरच ॥ अम्भिकुण्ठिकम्प्यंहिभ्यो नलुक् च ॥ ६२४ || एभ्य इः प्रत्ययो नकारस्य च लुग् भवति । अशुद्ध शब्दे । अभि आभिमुख्येsव्ययम् । अभ्यग्नि शलभाः पतन्ति । कुठु आलस्ये च । कुठिः वृक्षः पापं वृषलः देहः गेहम् कुठारथ । कपुर चलने कपिः अग्निः वानरश्च । अहुङ् गतौ । अहिः सर्पः वृ॒त्रः वमश्च ॥ उभेर्द्वत्रौ च ॥ ६१५ ॥ उभत् पूरणे इत्यस्मादिः प्रत्ययोsस्य च त्र इत्यादेशौ भवतः । द्वौ । द्वितीयः । द्विमुनि व्याकरणस्य । त्रयः । तृतीयः । त्रिमुनि व्याकरण स्प || नीवीप्रहृभ्यो डित् ॥ ६१६ || एभ्यो डिदिः प्रत्ययो भवति । णींग प्रापणे । निवसति । वीं प्रजनादौ ।
I
1
तन्तुवायः पक्षी उपसर्गश्च । यथा विभवति । इंग् हरणे प्रपूर्वः । महिः कूपः उदपान च ॥ वो रिचे: स्वरानोऽन्तश्च ॥ ११७ ॥ बावुपसर्गे सति रिचृपी विरेचने इत्यस्मादिः प्रत्ययः स्वरात्परो नोऽन्तश्च भवति । विरिञ्चिः ब्रह्मा || कमिषमिज मिघसिशलिफलित लित डिवजिवजिध्वजिराजिपणिवणिवदिसदिह दिहनि सहि वहि