________________
RAME
%
विशेषः । मक्कोलः सुधाविशेषः । आदिग्रहणादन्येऽपि ॥ वलिपुषेः कलक॥ ४९६ ॥ आभ्यां कित कला प्रत्ययो भवति । बलि संवरणे । वल्कलं तरुत्वक् । पुष पृष्टौ । पुष्कलं समग्रं युद्धं शोभनं हिरण्यं धान्यं च ॥ मिगः खल. चच्च ॥ ४९७॥ डु मिंग्टू प्रक्षेपणे इत्यस्मात् खलश्चकारात् कलश्च प्रत्यय एकारश्चान्तादेशो भवति । मेखला गिरिनितम्बः रशना च । मेकला नर्मदापभवोऽद्रिः । मिग एत्ववचनमात्ववाधनार्थम् || श्री नोऽन्तो इस्वश्च ॥ ४९८॥ शृश हिंसायामित्यस्मात् खलः प्रत्ययो नकारोऽन्तो इस्वश्च भवति शृङ्खला लोहरज्जुः । शृङ्खलः शृङ्खलं वा ॥ शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ एभ्यो बलः प्रत्ययो भवति । शमूच उपशमे । शम्बलं पाथेयम् । कमूङ कान्तौ । कम्बलः ऊर्णापटः । पल गतौ । पल्वलम अकृत्रिमोदकस्थानविशेषः ॥ तुल्वलेल्वलादयः॥५०॥ तुल्बलादयः शब्दा बलपत्ययान्ता निपात्यन्ते । तुलील्योणिलुग्गुणाभावश्च । तुल्वल: ऋषिः, यस्य तौल्वलिः पुत्रः । इ. खलः असुरो योऽगस्त्येन जग्धः मत्स्यः यूपश्च । इल्वला: तिस्रो मृगशिरः शिरस्ताराः । आदिग्रहणात् शाल्वलादयो भवति ॥ शीङस्तलक्पालवालणवलण्वलाः ॥ शी स्वप्ने इत्यस्माचलक्पालवालण्व| लण्वल इत्येते प्रत्यया भवन्ति । शीतलमनुष्णम् । शेपाळम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् शैवलम् शेवलम् पञ्चकमपि जलपलबाचि ॥ रुचिकुटिकृषिकशिशालिदुभ्यो मलक् ॥ ५०२ ॥ रुक्मलं सुवर्णम् । न्ययादित्वात् कत्वम् । कुड्मलं मुकुलम् । कुष्मलं तदेव बिलं च । कश्मलं मलिनम् कत्वे, शाल्मलः वृक्षविशेषः । द्रुमलं जलं वनं च ॥ कुशिकमिभ्यां कुलकुमौ च ॥ ५०३ ॥ आभ्यामलक प्रत्ययो भवति अनयोश्च यथासंख्यं कुल कुम इत्यादेशौ च कुल्मलं छेदनम् । कुम्मलं पद्मम ॥ पतेः सला ॥ ॥५०४॥ पल गता वित्यस्मात सलः प्रत्ययो भवति । पत्सकः प्रहार गोमान् आहारश्च ॥ लटिखटिखलिनलि.
E
+