SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मर्क *.दिः । वळालः वायुः । पञ्चाल: ऋषिः राजा च । पश्चाला जनपदः। मकाळ देशः। गण्डालः मत्तहस्ती मण्डालः | ऋषिः राजा च ॥ चण्डालः श्वपचः अकृतज्ञमकार्यशं दीर्घरोपमनार्जवम् । चतुरो विदि चडालान् जन्मना चेति उणादयः IG पञ्चमम् ॥१॥ तण्डालः क्षुपः पिण्डालः कन्दजातिः । नन्दाल: राजा नदालः नादवान् । शकालाः जनपदः मूर्खध।१२१॥ नी च ॥ कृलिपिलिविशिबिडिमुडिकुणिपीपीभ्यः कित् ॥ ४७६ ॥ कुळाल: कुम्भकारः। पिलालं श्लिष्टम् । ID विशाल विस्तीर्णम् । बिडाल: मार्जारः । लत्वे, बिलालः स एव । मृणालं बिसम् । कुणालः कृतमाला कटविशेषश्च । कुणालं नगरं कठिनं च । पियाळः वृक्षः, पियालं शाकं वीरुच्च । मियालः पियालः॥ भजेः कगो च ॥ ४७७ ॥ भजी सेवायामित्यस्मात् किदालः प्रत्ययः कगौ चन्तिादेशौ भवतः । भकालं भगालम् उभयं कपालम् ॥ सर्तेर्गोऽन्त- 18 व ॥ ४७८ ॥ सं गतावित्यस्मात् किदालः प्रत्ययो भवति गश्चान्तः । मृगालः कोष्टा ।। पतिकृलूभ्यो णित ॥४७९ एभ्यो णिदाळः प्रत्ययो भवति । पातालं रसातळम् । कारालं लेपद्व्यम् लावाल: उद्दन्तः॥ चात्वालककालहिन्तालवेतालजम्बालशब्दालममाप्तालादयः॥ ४८० ॥ एते आलप्रत्ययान्ता निपात्यन्ते । चतेर्वोन्तो दीर्घश्च । चात्वाला यज्ञगतः । कचे स्वरान्नोऽन्तः कश्च । कङ्कालः कलेवरम् । हिंसेस्त च । हिन्ताल: वृक्षविशेषः। विय- . स्तोऽन्तो गुणश्च । वेतालः रजनीचरविशेषः । जनेोऽन्तश्च । जम्बालः कर्दमः शैवलं च । शमेपेर्वा शब्दभावश्च । शब्दालः शब्दनशीलः । मवेलोपो माप्तश्चान्तः। ममाप्तालः मतिः स्नेहः पुत्रादिषु स्नेहबन्धनं च । आदिशब्दाचक्रबालकरवाळालवालादयो भवन्ति ॥ कल्पनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डिपिण्डिभूकुकिभ्य इलः॥ ४८१॥ कलिलं गहनं पापम् आत्माधिष्ठितं च शुक्रातवम् । अनिलः वायुः महिला स्त्री । द्रमिलाः राज्यवासिनः। जटिलः जटावान् भटिल: श्वा सेवकश्च । कुटिलं वक्रम् । चण्डिल: श्वा क्रोधनः नापितश्च । शण्डिलः ऋषिः । तुण्डि
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy