________________
%89
%C5545PROGRAM
नलुक च वा । भडीरः भण्डीरच योद्धृवचने । डीडो डिव द्वित्त्वं पूर्वस्य नोऽन्तश्च । डिण्डीरः फेनः। किरतेोऽन्तश्च P/I किर्मीः कर्बुरः । आदिग्रहणात् तूणीरनासीरमन्दीरकरवीरादयो भवन्ति ।। वाश्यसिवासिमसिमध्युन्दिमन्दि.
चतिचङ्कयक्तिकर्षिचकिबन्धिभ्य उरः॥ ४२३ ॥ वाशुरः शकुनिः गर्दभश्च । वाशुरा रात्रिः । असुरः दानवः । वामुराःरात्रिः ममुरा च । ममुरा पण्यस्त्री । ममुरं चर्मासनम् धान्यविशेषश्च । मथुरा नगरी । उन्दुरः मुषिकः । मन्दुरा वाजिशाला । चतुरः विदग्धः । चतिः सौत्रः । चकति चेष्टते चङ्कुरः रयः अनवस्थितश्च । अङ्कुरः प्ररोहः तरुमतानभेदश्च । घव्युपसर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे, अङ्कुरः । कर्बुरः शबलः । चकुरः दशनः । बन्धुरः मनो.
शः नम्रश्च । मङ्के लुक् वोच्चास्य ॥ ४२४ ॥ मकुछ मण्डन इत्यस्मादुरः प्रत्ययो नकारस्य लुक अकारस्य * चोकारो वा भवति । मुकुरः आदर्शः मुकुलं च । मकुरः आदर्शः कल्कः बालपुष्पं च ॥ विधेः कित् ॥ ४२५ ॥ वि-ल
धत् विधाने इत्यस्मात् किदुरः प्रत्ययो भवति । विधुरं वैशसम् ॥ श्वशुरकुकुन्दुरदरमिचुरप्रचुरचिकुरकुकुर ४ कुक्कुरकुकुरशकुरनू पुरनिष्ठुरविथुरमद्गुरवागुरादयः॥४२६ ॥ एते किदुरप्रत्ययान्ता निपात्यन्ते । आशुपूलार्वात शुपूर्वाद्वा अश्नोतेरश्नातेर्वा आकारलोपश्च । श्वशुरः जम्पत्योः पिता । कुपूर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक्स
च । कुकुन्दरौ नितम्बकूपो । हणातेर्दोऽन्तश्च । दर्दुरः मण्डूकः मेघश्च । निपूर्वात प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च । निचुरः तरुविशेषः । लत्वे, निचुलः । प्रचुरं प्रायः । चकेरिच्चास्य । चिकुरं युवतीनामीपन्निमीलितमक्षि । चिकुराः केशाः । कुके कोऽन्तो वा । कुकुरः यादवः । कुक्कुरः श्वा । किरः कुर् कोऽन्तश्च । कुकुरः श्वा । शृश हिंसायाम् गुणः कोऽन्तश्च । श(रस्तरुणः । णू स्तवने पोऽन्तश्च । नूपुरः तुलाकोटिः । निपूर्वाद तिष्ठतेः निष्ठुरः कर्कशः । निष्ठुरं काहलम् । व्यथेर्विथ् च । व्ययतेऽस्माज्जनः इत्यपादानेऽपि विथुरः राक्षसः । मदिवात्योर्गोऽन्तश्च । मद्गुरः
शER-55-5AMCEF32006