________________
पक्षिजातिश्च । तट उच्छाये । तटाकं सरातडण आघाते । तदा तदेव । गड सेवने । गडाकः शाकजातिः। भदुङ मुखकल्याणयोः । भन्दाकं शासनम् । वदुर स्तुत्यभिवादनयोः । बन्दाकः चीवरभिक्षुः । मदुङ् स्तुत्यादिषु । मन्दाका औषधी । णमं महत्वे । नमाका म्लेच्छातिः । कुंछ शब्दे । कवाकः पक्षी । टुदंह उपतापे । दवाका म्लेच्छः। पूड पवने पवाका वात्या । मनिच ज्ञाने । मनाका हस्तिनी । खज मन्थे । खजाकः आकरः मन्थाः दर्षिः आकाशं बन्धकी
शरीरं पक्षी च ॥ शुभिगृहिविदिपुलिगुभ्यः कित् ॥ ३५॥ एभ्यः किदाकः प्रत्ययो भवति । शुभि दीप्तौ । 8 शुभाका पक्षिजातिः । गृहणी ग्रहणे । गृहाकः । चिदक ज्ञाने । विदाका भूतग्रामः । पुल महत्त्वे । पुलाकः अधस्विन्नदा विधो धान्यविशेषः । गुंङ शब्दे गुंत पुरीपोत्सर्ग वा । गुवाकं पूगफलम् ॥ पिषेः पिपिण्यौ च ॥ ३६॥ पिष्लृप् #संचूर्णने इत्यस्मात्किदाकः प्रत्ययो भवति अस्य च पिन् पिण्य इत्यादेशौ भवतः । पिनाकमैशं धनुः शूलं वा । पिनाक: ठा दण्डः। पिण्याकस्तिलादिखलः ॥मवाकश्यामाकवार्ताकवृन्ताकज्योन्ताकगृवाकभद्राकादयः ॥ ३७ ।। एते | आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने । यलोपः। मवाकः रेणुः । इङ् गतो मोऽन्तश्च । श्यामाकः जघन्यो बी-
हिः। तेद्धिश्च । वार्ताकी शाकविशेषः । तत्फलं वार्ताकम् । स्वरानोऽन्तश्च । वृन्ताकी उच्चाहती । तत्फलं वृन्ताकम् । ज्युङ् गतौ । न्तश्च प्रत्ययादिः । ज्यवतेऽस्मिन् विद्यमान इति ज्योन्ताकम् स्वेदसद्मविशेषः । गुंत् पुरीपोसगै, गुंछ शब्दे वा । ऊवादेशश्च । गूवाकं पूगफलम् । भदुइ सुखकल्याणयोः । अस्य भद्रादेशश्च । भद्राकः अकुटिलः । आदिग्रहणात् । स्योनाकचार्वाकपराकादयो भवन्ति ॥ क्रीकल्यलिदलिस्फटिदूषिभ्य इकः ॥ ३८ ॥ डु क्रींग्श् द्रव्यविनिमेये ।। क्रयिकः क्रेता । कलि शब्दसंख्यानयोः । कलिका कोरकः । उत्कलिका अमिः । अली भूषणादौ । अलिक ललाटम् । दल विशरणे । दलिकं दारु । स्फटस्फुट्ट विशरणे । स्फटिकः मणिः । दुषंच वैकृत्ये । दक्षिका
SASAMANSARA