SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा &ा ॥८८॥ भक SSCUSSIAS हीको लिङ्ग्यपि ॥ निष्कतुरुष्कोदलकशुल्कश्वफल्ककिझल्कोल्कावृक्कच्छेककेकायस्कादयः ॥२६॥ एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेर्डिच्च । निष्कः सुवर्णादिः। तूरैचि त्वरायाम् । अस्य इस्व उपश्चान्तः । उणादयः तुरुष्कः वृक्षः म्लेच्छश्च । उदः परादतः । उदः क्रियाफलम् । अली भूषणादौ । अस्मादर चान्तः । अलर्कः उन्मन्तो 5 मदालसात्मजश्च । पलफलशल गतौ इत्यस्योपान्त्योत्वं च शुल्क रक्षानिर्वेशः । शुनः परात्फालेहस्वश्च । श्वफल्क: अन्धकविशेषः । किम: परात् जुषो रस्य लश्च । किअल्कः पुष्परेणुः । ज्वलेरुलादेशश्च उले सौत्रस्य वा उल्का औत्पातिक ज्योतिः अग्निज्वाला च । वृजैकि वर्जने । अगुणत्वं च । वृक्क मुष्कः । छचनिकायन्योरेत्वं च । छेकः मनीषी । केका मयूरवाक । यमर्मस्य सायस्कः आदिग्रहणात ढक्कास्पृक्कादयोऽपि दृकृनृमशधवृमृस्तुकुक्षुलड्डिाचरिचटिकटिकण्टिचणिषिकलिवमितम्पविदेविवन्धिकनिजनिमशिक्षारिकृरिवृतिवल्लिमल्लिसल्लयलिभ्योऽकः ॥ २७ ॥ दृश विदारणे । दरका भोरुः । कृत विक्षेपे । करकः जलभाजनम् कमण्डलुश्च । करका वर्षपाषाणः। नृश नये । नरकः निरयः । सं गतौ सरका मद्यविशेषः कंपधाजनविशेषश्च । परका मधुपानवारः । टुडु ,ग्रह पापणे च । भरकः गोण्यादिः । धुंछ अवध्वंसने । घरकः सुवर्गोन्माननियुक्तः । यद वरणे । वरकः । वधूनातिमहायः वाजसनेयभेदश्च । मृत पाणत्यागे । मरकः । जनोपद्रवः । ष्टुंएक स्तुनौ। सबकः पुष्पगुच्छः । कुक शब्द । कवकमभक्ष्यद्रव्य. विशेषः । टुक्षुक शब्दे । क्षवकः राजमर्षपः । लघुङ् गौ। लङ्घकः रङ्गोपजीवी । चर भक्षणे च । चरकः मुनि: चटण भेदे । चटक पक्षी । कटे वर्षावरणयोः। कटक: वलयः। कटु गौ । कण्टकः तरुरोप । चणशब्दे । चणकः । मनिः धान्यविशेषश्च । चपी भक्षणे । चषका पानभाजनम् । फलनिष्पत्तौ । फलक खेटकम् । टु वमू उद्गिरणे । वमकः कर्मकरः । तमूच काङ्क्षायाम । तमकः व्याधिः क्रोधश्च । अव रक्षणादौ । अवका औवलप । देवृष् देवने । देवका ॥८८॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy