________________
आयासी ॥ मथलपः ॥५।२।५३ ॥ प्राच्छीलादिसदोद्घिनण | प्रमाथी । प्रलापी ॥ वेश्च द्रोः ॥५।। ५४ ॥ प्राच्छीलादिसदा द्घिनण। विद्रावी। प्रद्रावी ॥ विपरिमात्सत्तः ॥५॥२॥ ५५ ॥ शीलादिसदाद् घिनण् । विसारी । परिसारी । प्रसारी ॥ समापृचैपज्वरेः ॥ ५।२।५६ ॥ शीलादिसदाद्घिनण् । सम्यर्की । सञ्चारी । ण्यन्तादपि केचिदिच्छन्ति । संज्वरी ।। त्वरयतेरपि कश्चित् । संवरी ॥ संवेःसृजः ॥५।२। ५७ ॥शीलादिसदाधिनण । संसर्गा। विसर्गी ॥ संपरिष्यनुप्राबदः ॥ ५।२१५८॥ शीलादिसा घिनण् । संवादी। परिवादी । विवादी। अनुवादी । प्रवादी॥ विचकत्थसम्भूकषकसलसहनः॥५।२।५९ ॥ शीलादिसदर्थाघिनण् । विवेकी । विकत्थी । विस्रम्भी । विकाषी । विकासी । विलासी । विघाती। व्यपाभेलपः॥ ५।२।६० ॥शीलादिसदाधिन । विलापी । अपलापी । अभिलाषी ॥ संपावसात् ।। ५।२।६१॥ शीलादिसदादिघ
नण् । संवासी । प्रवासी । शग्निर्देशादरतेन ॥ समत्यपाभिव्यभेश्चरः॥५।२ । ६२ ॥ शीलादिसदाधिनण् । तसंचारी । अतिचारी । अपचारी। अभिचारी । व्यभिचारी॥ समनुव्यवा द्वेधः ॥५।२।६३ ॥ शीलादिसदा-14
दुघिनण । संरोधी। अनुरोधी। विरोधी । अवरोधी ॥ वेदहः॥ ५।२।६४॥ शीलादिसदाधिनः । विदाही॥ परेविमुहश्च ॥५॥२६॥दहः शोलादिसदाधिनण । देवीति देवृधातोरण्यन्तस्य व्यन्तस्य च ग्रहणम् । परिदेवी। परिमोही । परिदाही ॥ क्षिपरटः॥५।२।६६ ॥ परेः शीलादिसदाद्घिनण् । परिक्षेपी । परिराटी ।। वादेश्च णकः ।।५।२ । ६७ ॥ शीलादिसर्थात्परेः क्षिपरटः । परिवादकः । वदेरपिकश्चिदिच्छति । परिक्षेपकः ।। परिराटकः । णकवचाविति सिद्धे पुनर्विधानमसरूपविधिना शीलादिप्रत्ययेष्वशीलादिकृत्पत्ययो नेति ज्ञापनार्थम् ।। निन्दहिंसक्लिशखादविनाशिव्याभापासूयानेकस्वरात् ॥ ५।२।६८ ॥ शीलादिसदर्याण्णकः । निन्दकः।