SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नीयं चूर्णम् । मोहनीयं कर्म । ज्ञानावरणीयम् । दर्शनावरणीयम् ॥ असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ॥ ५१ ॥ १६ ।। अवश्यळाव्यम् । भवश्यलवितव्यम् । नन्दनः । नन्दकः । असरूप इति किम् ? | ध्यणि यो न स्यात् । का-यम् । प्राक्तेरिति किम् ? । कृतिः । चितिः । घनादिर्मा भूत् । चिकीर्षा । क्विर्न भवति ॥ ते कृत्याः ॥ ५ । १ । ४७ ॥ ध्यण्-तंव्य - अनीय-य- क्यप् इत्येते कृत्यसंज्ञाः । वत्साप्यानाच्यात्कर्मभावे कृत्यक्तखलार्थाच ॥ ऋवर्णव्यअनाद् ध्यण ॥ ५ । १ । १७ ।। धातोः । कार्थ्यम् | हाय्यम् ॥ तेsनिटश्चजोः कगौ घिति ॥ ४ । १ । १११ ॥ धातोः । पाक्यम् । वाक्यम् । भोग्यम् । क्तेऽनिट इति किम् ? । संकोच्यम् । क्तेऽनिट इति विद्यमानस्य विशेषणादिइन । उदाजः ॥ पाणिसमवाभ्यां सृजः ॥ ५ । १ । १८ ।। ध्यणू । ऋदुपान्त्यक्यपोऽपवादः । पाणिस रज्जुः । समवसभ्यैः । समवेति समुदायपरिग्रहार्थे द्विवचनम् । अन्यत्र सृज्यम् || उवर्णादावश्यके ।। ५ । १ । १८ ।। धातोर्घ्यण । लाव्यम् । पाव्यम । यन्नियोगात्कर्त्तव्यमर्थप्रकरणादिना निचितं तत्रायं प्रत्ययः । लाग्यमवश्यम | पाव्यमवश्यम् । अवश्यलाव्यम् । अवश्यपाव्यम् । अत्रावश्यंशब्देनाप्यवश्यंभावो योत्यते । मयूरव्यंसकादित्वात्समासः । अवश्यस्तुत्य इति परत्वात् क्यप् ॥ आसुयुवपिरपिलपित्रपिडिपिभिचम्यानमः || ५ | ११२० ॥ ध्यण् ॥ यापवादः । आसाव्यम् । याव्यम् । वाप्यम् । राज्यम् । लाप्यम् । अपत्राप्यम् । डेप्यम् । दभिः सौत्रो बन्धने । दाभ्यम् । आचाम्यम्। आनाम्यम् । आनमेर्नेच्छन्त्येके । वाधारेऽमावास्या ||५|१|२१|| अमापूर्वाद्वसवेराधारे ध्यणू, धातोः पक्षे स्वच निपात्यते । अमा सह वसतोऽस्यां सूर्याचन्द्रमसाविति अमावस्या अमावास्या वा । पक्षे यमकृत्वा इस्वनिपातनम्र अमावास्याया वा इत्यत्रामावस्याशब्दस्यापि ग्रहणार्थम् ॥ न्यङ्क्रद्गमेघादयः || ४|१|११२ ॥ यथासङ्ख्यं कृतकत्वाः कृंतगत्वाः कृतघत्वा निपात्यन्ते । न्यश्चेरुपत्यये न्यङ्कः । तश्चिवञ्चिशुचीनां रकि । क्रम । वक्रम । शुक्रः । शोकः । उन्जेधेन । उद्गः। न्युनः। सृजेः कर्त्तर्यच् । सर्गः । मिहेरचि संज्ञायां हस्य घत्वम् । मेघः । अन्यत्र मेहः । ओघः प्रवाहः
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy