________________
हमममा
व्यञ्जन
सन्धिः ।।
SAMADHANKUKKAKERANCE
| आ उष्णमौष्णम् । “ईषदर्ये क्रियायोगे मर्यादाभिविधौ च यः। एतमातं तिं विद्याद्वाक्यस्मरणयोरङित् ॥ १॥ ओदन्तः॥१।२।३७॥ चादिः स्वरेऽसन्धिः । अहो अत्र । सौ मवेतौ ॥१॥२३८॥ सिनिमित्त ओदन्त इतौ वासन्धिः । पटो इति पटविति ॥ ॐ चोञ् ॥१।२।३९॥ उ चादिरितो वा सन्धिरसन्धौ चोञ् ॐ वा स्यात् । उ इति । ऊँ इति । विति ॥ अञ्वर्गात् स्वरे वोऽप्सन् ॥१२॥४०॥पर उनो वा स्यात् । क्रुङ् वास्ते । क्रुरुरु उ आस्ते असत्त्वाद्वित्त्वम् ॥ अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १।२।४१॥ पदान्ते वा स्यात् । साम २ । कुमारी २ । मधु २ । ईदेदिसादिसूत्रसम्बन्धिनो निषेधः किम् । अनी । अमी । किम् ॥ ..
॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहरिपट्टपरम्परामतिष्ठितमीतार्थवादिगुणोपेतदिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपो
गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेममभायां असन्ध्यधिकारः॥
॥ अथ व्यञ्जनसन्धिः ॥ तृतीयस्य पञ्चमे ॥१।३।१॥ पदान्तस्यानुनासिको वा स्यात् । ककुम्मण्डलम् । ककुमण्डलम् ॥ प्रत्यये च ॥१३।२॥ पदान्तस्थस्य तृतीयस्य पत्रमे नित्यमनुनासिकः । वाङ्मयम् । च उत्तरत्र वानुवृत्त्यर्थः ॥ ततो हचतुर्थः॥१॥३३॥ पदान्तस्थात् पूर्वसवर्गो वा ॥ वाग्धीनः । वाहीनः तृतीयात् किम् । प्राङ् हसति । अघोषे प्रथमोशिटः॥१।३।५॥ धुटः स्यात् । भेता । प्रथमादधुटि शच्छः॥१।३।४॥ पदान्तस्थाद्वा स्यात् । वाक्टरः । वासूरः॥ नोऽमशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुपरे ॥१॥३॥८॥ पदान्तस्थस्य
|॥६
॥