SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - - BARSADPUREARRESPORRORE स्तोप्पतिः। दिवस्पतिः। दिवोदासः॥ नानि किम् । वाक्पतिरित्यादि ॥ ऋतां विद्यायोनिसम्बन्धे ॥३।३। ३७ ॥ ऋदन्तानां विद्याकते योनिकृते च सम्बन्धे हेतौ सति प्रवृत्तानां सम्बन्धिन्याः षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे न लुप् ॥ होतापुत्रा होतुरन्तेवासी। पितुःपुत्रः । पितुरन्तेवासी । ऋतामिति किम् ? आचार्यपुत्रः । बहुवचनं यथासंख्यनिवृत्त्यर्थम् । षष्ठीनिर्देश उत्तरार्थः । विद्यायोनिसम्बन्धे इति किम् । भगृहम् । पूर्वपदविशेपणं किम् ? भर्टशिष्यः । उत्तरपदविशेषणं किम् । होवृधनम्।। स्वस्पत्योर्वा ॥३।२।३८ ॥ विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां षष्ठ्या योनिसम्बन्धनिमित्तयोरुत्तरपदयोलुब् न । होतुःस्वसा । होतृवसा । स्वसुम्पतिः । स्वसपतिः । विद्यायोनिसम्बन्ध इत्येव । भखसा । होत्पतिः। पूर्वण नित्यं प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥ मातृपितुः स्वसुः ॥२॥ ३ । १८॥ सस्य समासे पः ।। मातृष्वसा । पितृष्वसा | समास इत्येव । मातुः स्वसा ॥ अलुपि वा ॥२।३।१९ मातृपितुः खमः सस्य समासे पः॥ मातुःष्क्सा । मातुःखसा । पितुःष्वसा । पिताखसा ॥ इत्यलकममासः॥ HORRECOGAURIGARETUREGNANCREGGESCRI ॥ अथ समासाश्रय विधयः॥ ॥आबन्द ॥३।२।३९॥ विद्यायोनिसम्बन्धे निमित्ते सति प्रवर्तमानानामृतामुत्तरपदे पूर्वपदस्य !" होतापोतारौ । मातापितरौ । ऋतामित्येव । गुरुशिष्यौ । होलपोतनेष्टोद्गातार इत्यादौ प्रथमयोस्तु न । अन्त्यस्यैवोत्तरपदचात् । यो योर्द्वन्दे तु होतापोतानेष्टोद्गातार इत्यपि ॥ होता च पोता च नेष्टोदातारौ चेसि होटपोहनेष्टोद्रातारः। ऋता द्वन्द्व इति किम् । पितृपितामही । विद्यायोनिसम्बन्ध इति किम् । कर्तृकारपिसारी पत्यासत्या समस्यमानानामेवेह परस्पर विद्यायोनिसम्बन्धो द्रष्टव्यस्तेन चैत्रस्य खसदुहितरावित्या मान पिवभ्रातरावित्यपापिन परस्परस -
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy