SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १४४ ॥ इन एकार्यः । मनाया । महानिकार । नित्यरामावत पचवालम् । अतीतम् । वासीदासम् । सम्बनी भागवतम् । विवेतेषु पुरुषः निपाः (३-१-१२६)॥इत्येकवे न निपातनात् । गवाचादिषु अमोच्चारितरूपमा दन्यत्र नायं विधिः । गौश्वौ २ । गो आपै २॥ व दधिपय आदिः॥३।१।१४५॥ इन्द्र एकार्थः। दधिपयसी। सर्पिर्मधुनी ॥ सङ्ख्याने ॥३।१।१४६ ॥ वर्चिपदार्थानां द्वन्द्व एकार्यों न । दशगोमहिषाः । बहवः पाणिपादा॥वान्तिके ॥३।१।१४७ ॥ वर्तिपदार्याचा सयानस्य गम्ये द्वन्द एकार्थः । उपदशम् । गोमहिषम् । उपदश्चाः । गोमहिषाः । त्रिपाः पुंसो द्वन्द्वाच्च । स्त्रीपुंसम् । स्त्रीपुंसौ ॥ ऋक्सामय॑जुषधेन्वनडहवाल्मनसाहोरा राबिंदिवं नक्कंदिवाहार्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम् ॥७।३ । ९७॥ एते द्वन्द्वा अदन्ता निपात्याः। ऋक्सामे । ऋग्यजुपम् । धेन्वनडहस् । वाङ्मनसे । अहोरात्रः । रात्रिंदिवम् । नत्रंदिवम् । अहर्दिवम् । ऊर्चठीवम् । पदष्ठीवम् । अभिभुवस् । दारगवम् ॥ चवर्गदषहः समाहारे ॥७॥३॥ १८ ॥ द्वन्द्वादत्समासान्तः । पास्वचम् । सम्पद्विपदम् । वाक्विपम् । छनोपानहम् । समाहार इति किस् । मादशरद्भ्याम् । चवर्गादिवि किम् । स्व. त्समिन् । द्वन्द्वादित्येव । पञ्चवाक् ॥ ॥ इति बन्छः॥ ॥ अथैकशेषः॥ भातपुत्राः स्वसहितृभिः ॥३।१ । १२१ ॥ सहोकौ मिष्यन्ते । बहुवचनं पर्यायार्थम् । भ्राता पत्रसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।। पिता मात्रा वा ॥३।१।१२२ ॥ सहोकावेकः शिष्यवे । अधुरी। बभूवशुरौ । द्विवचनं जातौ धनयोगे घ वर्चमानपोषोः परिग्रहार्यम् । तेन ज्ञातौ वन्यात्रभेदे पुनः लियेति नित्य
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy