SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ પુલિંગ नज - नल (खेड राभ) २स - रस शेत्रं - कुथ सोमयाग - सोमयाग मीन- भूमि સ્ત્રીલિંગ નપુંસકલિંગ उजवशी - अध्ययन, નામ (B - ગુજરાતીનું સંસ્કૃત) विनयन વિશેષણ quello-farrer (fare'i s2. 4. . ), सस्नेह निरपराधी - अनपकारिन् नजणुं - दुर्बल અવ્યય त२३ - प्रति (खेनी साथै द्वितीया વિભક્તિ વપરાય છે.) સ્વાધ્યાય પ્રશ્ન - ૧ સંસ્કૃત ગુજરાતી કરો. १. खादिरं यूपं कुर्वीत स्वर्गकामः खादिरेणैव वै यूपेन देवा: स्वर्गं लोकमजयंस्तथैवैतद्यजमानः खादिरेण यूपेन स्वर्गं लोकं जयति । २. दुःखसंतापेन पच्यन्त इव मेऽङ्गान्युत्कथ्यत इव हृदयं प्लुष्यत इव दृष्टिर्वलतीव शरीरम् । अत्र यत्प्राप्तकालं तत्करोतु भवान् । वत्स ! प्रसन्नोऽस्मि ते कथय किं ते प्रियं करवाणि । 3. ४. ५. €. ७. राजन्यनुरागमाविष्कुर्वतां जना यतस्तेषां संकटानि नश्येयुः । ८. आत्मनः पुत्राणां प्रवृत्त्युपलब्धये दासं श्रीनगरं प्रहिणु । ८. • राजन्प्रीताः स्मः शुश्रूषया तवैतया तस्मात्सर्वैर्गुणैरुपेतं पुत्रमवाप्नुहि । १०. शृणुत रे पौराः । अयं वसन्तसेनाघातकश्चारुदत्तो वधस्तम्भं नीयते तद्यदीदृशं कर्म केऽपि कुर्वीस्न्दण्डमप्येतादृशं प्राप्नुयुः । हे ऋत्विजोऽद्य सुत्यादिने सोमं सुनुध्वम् । कथं नाम प्रभोरादेशमुल्लङ्घयितुं शक्नुयाम् । एतैरालापैरात्मन: कार्पण्यं मापावृणुष्व । ११. मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ । સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ૩૧ पाठ - - ४
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy