________________
પુલિંગ
नज - नल (खेड राभ)
२स - रस
शेत्रं - कुथ सोमयाग - सोमयाग
मीन- भूमि
સ્ત્રીલિંગ
નપુંસકલિંગ
उजवशी - अध्ययन,
નામ (B - ગુજરાતીનું સંસ્કૃત)
विनयन
વિશેષણ
quello-farrer (fare'i s2. 4.
. ), सस्नेह निरपराधी - अनपकारिन्
नजणुं - दुर्बल
અવ્યય
त२३ - प्रति (खेनी साथै द्वितीया વિભક્તિ વપરાય છે.)
સ્વાધ્યાય
પ્રશ્ન - ૧ સંસ્કૃત ગુજરાતી કરો.
१.
खादिरं यूपं कुर्वीत स्वर्गकामः खादिरेणैव वै यूपेन देवा: स्वर्गं लोकमजयंस्तथैवैतद्यजमानः खादिरेण यूपेन स्वर्गं लोकं जयति ।
२. दुःखसंतापेन पच्यन्त इव मेऽङ्गान्युत्कथ्यत इव हृदयं प्लुष्यत इव दृष्टिर्वलतीव शरीरम् । अत्र यत्प्राप्तकालं तत्करोतु भवान् ।
वत्स ! प्रसन्नोऽस्मि ते कथय किं ते प्रियं करवाणि ।
3.
४.
५.
€.
७. राजन्यनुरागमाविष्कुर्वतां जना यतस्तेषां संकटानि नश्येयुः ।
८.
आत्मनः पुत्राणां प्रवृत्त्युपलब्धये दासं श्रीनगरं प्रहिणु ।
८.
• राजन्प्रीताः स्मः शुश्रूषया तवैतया तस्मात्सर्वैर्गुणैरुपेतं पुत्रमवाप्नुहि । १०. शृणुत रे पौराः । अयं वसन्तसेनाघातकश्चारुदत्तो वधस्तम्भं नीयते तद्यदीदृशं
कर्म केऽपि कुर्वीस्न्दण्डमप्येतादृशं प्राप्नुयुः ।
हे ऋत्विजोऽद्य सुत्यादिने सोमं सुनुध्वम् । कथं नाम प्रभोरादेशमुल्लङ्घयितुं शक्नुयाम् । एतैरालापैरात्मन: कार्पण्यं मापावृणुष्व ।
११. मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા
૩૧
पाठ - - ४