________________
२४. प्राज्ञवाक्यान्यवामंस्था मूर्खवाक्येष्ववास्थिथाः । अध्यगीष्ठाश्च शास्त्राणि प्रत्यपत्था हितं न च ॥ २५. मूर्खास्त्वामववञ्चन्त ये विग्रहमचीकरन् ।
अभाणीन्माल्यवान्युक्तमक्षंस्थास्त्वं न तन्मदात् ॥ २६. ततोऽक्रन्दीद्दशग्रीवस्तमाशिश्वसदिन्द्रजित् ।
निरयासीच्च संक्रुद्धः प्राचिचच्च स्वयंभुवम् ॥ २७. सोऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयावहम् । २८. प्रोदपाति नभस्तेन स च प्रापि महागिरिः ।
यस्मिन्नज्वालिषू रात्रौ महौषध्यः सहस्रशः ॥
२८. एतं ह वा ऐन्द्रं महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जानंतपये प्रोवाच । तस्मादत्यरातिर्जानंतपिरराजा सन्विद्यया समन्तं सर्वत्रः पृथिवीं जयन्परीयाय । स होवाच वासिष्ठः सात्यहव्योऽजैषीर्वै समन्तं सर्वत्रः पृथिवीं महन्मा गमयेति । स होवाचात्यरातिर्जानंतपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमु हैव पृथिव्यै राजा स्याः सेनापतिरेव तेऽहं स्यामिति । स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वै तन्न वै तन्मर्त्यो जेतुमर्हत्यद्रुक्षो वै म आत इदं दद इति । ततो हात्यरातिं जानंतपिमात्तवीर्यं निःशुक्रममित्रतपनः शुष्मिणः शैब्यो राजा जघान । પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો.
१.
२.
3.
४.
५.
६.
७.
દુશ્મનોએ વીસ ગામ બાળી નાંખ્યા છે (વ) અને હવે મુખ્ય શહેર સામા કુચ हुरे छे.
८.
पांठरामां पुरायेतां पक्षीखो उडी गया छें (उद् + डी आत्मने. ) .
सांजो वषतं थया के मित्रोनी वाट भेतो तो ते खाव्याछे ( आ + गम् आ + इ) ञने उमशां४ गाडीमांथी उतर्या छे (अव + तृ). जागमां झाडोनी डाणीखो अभे अभी नांगी छे (लू } छिदू) .
--
जेतीवाडी माटे सिंधुने लगती घएसी नहेरों अभे जोही छे (खन्) . भ्यारे तेथे ऽह्युं } संस्कृत पंडित हश हिवसभां था त्यारे हुं इस्यो (स्मि). यज्ञदृत्ते हभएयां छोऽराना उपनयननो विधि र्यो (कृ, वि + धा 3 अनु + स्था), ते वजते ब्राह्मशोने घशी दृक्षिणा खापी.
કે
મદદ માટે પોતે ગોવિન્દને બોલાવવા માણસ મોકલ્યો છે, એ તેમને હમણાંજ या खाव्यं (स्मृ).
જો સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ૨૫૩
416 - २४