SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (तृ.पु.मे.व.),त. पु. वि. १. = अत्याक्ताम् । दह् = दाह = धाघ (416 -८नो नियम ५) = अ + धाक् + सीत् = अधाक्षीत् (तृ. पु. मे. १.) अदह् + स्ताम् = अदाह् + स्ताम् = अदाह् + ताम् = अदाय् + ताम् (418-८ नियम ५) = अदाय् + धाम् (418-८ नो नियम २) = अदाग्धाम् (418 ८ नो नियम ६) (तृ.प.द्वि.व.), तृ..प.व. = अधाक्षुः । → वस् = वास् = अ + वात् + सीत् (418 १५ सा..नो नियम २) = अवात्सीत् । (तृ....) वास् + स्ताम् = वात् + स्ताम् = अ + वात् + ताम् = अवात्ताम् । (४.५.वि.प.) → वह् = वाह् = वाद (418 ८ नो नियम १) = अ + वाक् + सीत् = अवाक्षीत् (त.पु...) वह् = वाह् = वाद् + स्ताम् = वाढ् + ताम् = वाद् + धाम् (418 ८ नो नियम २) = वाढ् + ढाम् = अ + वाढाम् = अवोढाम् (418 १४ नो नियम १०) मायो ४ ३२६१२ तम्, त भने सामने५६ त, थास् मने ध्वम् ५८i थाय छे. → रुध् (७.) = ५२२मै. रौथ् = रौत् + सीत् = अरौत्सीत् (तृ.पु.मे.प.) रौध् + स्ताम् = रौध् + ताम् = रौध् + धाम् (418 ८ नो नियम २) = अ + रोद्धाम् (418 ८ नो नियम.६) = अरोद्धाम् । (तृ.५.द्वि.) तृ.५.५.१. = अरौत्सुः मात्मने. रुध् + स्त = रुध् + त = अ + रुद्ध = अरूद्ध । (तृ.पु.मे.व.) तृ.५.वि.व. = अरुत्साताम् ।, तृ.५.५.१. = अरुत्सत । → लभ् (मात्मने.) = लभ् + स्त = लभ् + त = लभ् + 2 = अ + लब्ध = अलब्ध । (४.५...) अ + लभ् + साताम् = अलप्साताम् । (तृ.५.वि.प.) → सज् = स्त्रज् = साज = स्राष् (418-८ नो नियम-१०) = अ + स्त्राक् + सीत् (418-८ नो नियम-3) = असाक्षीत् । (तृ.पु.मे.प.) → वृ (मात्मने.) = अ + वृ + स्त = अ + वृ + त = अवृत । (तृ..मे.प.) EgE સુ. સં. મદિરાઃ પ્રવેશિકા ! ૨૪૫ કલાક પાઠ - ૨૪ [૪
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy