SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १. नित्यकर्मानुष्ठानायास्त्रासीस्तच्छूद्रादीन्या स्पृक्षः। २. वेणुधमन्याग्निमध्मासिषम् । तदस्मिन्प्रदीसे वह्मवाहुती: प्रास्य । 3. भोः पुरोहित भवदाज्ञामनुसृत्य बटवेऽहं सावित्रीमुपादिक्षम् । तदधुनान्यत्करणीयं दर्शय। ४. विवाहविधेरितिकर्तव्यतामत्रत्या ब्राह्मणा नाज्ञासिषुस्तो मां तत्संपादनायाइन् । ५. अस्तमयासीद्रविस्तिमिरेणावृतं नमः । तत्किमद्यापि गां नाधुक्षत पयः । कृषीवला भूमिमकृक्षन्परं त्वासु स्थितेऽपि सूर्ये पर्जन्यो न वर्षति । ७. मा वयं भ्रातरः परस्परं द्विक्षामेत्यस्माकं पितासन्नमरणो रिक्थस्य समानांश्चतुरो भागानकसेत्। ८. महाकार्यारम्भे देवो गुरुजनश्च वन्दितव्य इति वचनमनुरुध्य गृहदेवतां मातरं पितरमन्यांश्च वृद्धान्ग्राणंसिष्य। ४. कूपतडागादिनिर्माणाय महन्तो यत्ना युष्माभिः कृतास्ते कस्मिन्पर्यवासासिषुः । १०. इदं मधु किं नालिक्षः । रुचिकरमेतत् । 40 - २ १४तान संस्कृत से १. ते पोताना छोराने भेट्यो (श्लिष्) भने छातीट २ऽयो (रुद्). २. सभे समारा घो५२ या छीमे (आरुह) मने शत्रु सामा मे छीमे. 3. गले माहोदा मुदो ४२मा माछ (म्लै) तमने ३१ हो भने नपा मो. ૪. ચંદ્રકેતુ અને લવ કેવી રીતે એક બીજા સાથે લડ્યા તે કહીને અને રામે તેમને શાંત २वा वीरीते माशा रीते डीने भयो (विरम् परस्मै.). ૫. મેં હજી વિચાર કર્યો નથી કે કયું મારે માટે સારું પડશે, કાયદાનો અભ્યાસ કે वैनो (वि+मृश् ? ६. तमे पुष्प सुंध्युं (घा) ! ते घf सुगन्धिछे. ७. २% ६५२ मेठो छ (उप विष्) भने प्रधानोनी सलाड छे. અમે તમને આટલા વખત સુધી સંકટમાંથી કે ઈજામાંથી બચાવ્યા (પા) અને હવે દગલબાજ થાઓ છો, બીજું શું વધારે શોકજનક થઈ પડે ? ૯. જે સ્ત્રીએ તને અણગમતું કોઈ દિવસ કંઈ પણ કર્યું નથી તેને તેં કેમ તજી દીધી (हा)? . 8િ સ. સં. મન્દિરાન્તઃ પ્રવેશિકા દશક ૨૩૮ દિશા પાઠ - ૨૩ જ
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy