SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ચતુર્થી પ્રથમ તૃતીયા ચતુર્થી ષષ્ઠી તૃતીયા राजद्रुहा राजधुग्भ्याम्,राजधुड्भ्याम् राजधुग्भिः, राजधुभिः राजगुहे राजधुग्भ्याम् राजधुड्भ्याम् राजधुग्भ्यः, राजधुड्भ्यः પંચમી राजधुग्भ्याम् राजधुड्भ्याम् राजधुग्भ्यः,राजधुड्भ्यः ષષ્ઠી राजद्रुहः राजद्रुहोः राजधहाम् સપ્તમી राजद्रुहि राजद्रुहोः राजधुक्षु, राजधुट्सु, राजधुत्सु संबोधन राजधुक्-ग्-ट्-ड् राजगुहौ राजद्रुहः कामदुह् - पुं. ७ पूरी पाउनार એકવચન દ્વિવચન બહુવચન कामधुक - ग् कामदुहौ कामदुहः દ્વિતીયા कामदुहम् कामदुहौ कामदुहः कामदुहा कामधुग्भ्याम् कामधुग्भिः कामदुहे कामधुग्भ्याम् कामधुग्भ्यः પંચમી कामदुहः कामधुग्भ्याम् कामधुग्भ्यः कामदुहः ..कामदुहोः कामदुहाम् સપ્તમી कामदुहि कामदुहोः कामधुक्षु कामधुक् - ग् कामदुहौ कामदुहः मधुलिह - पुं. ममरो એકવચન દ્વિવચન બહુવચન प्रथमा मधुलिट्-ड् मधुलिही मधुलिहः द्वितीया मधुलिहम् मधुलिही मधुलिहः तृतीया मधुलिहा मधुलिड्भ्याम् मधुलिभिः यतुथा मधुलिहे मधुलिड्भ्याम् मधुलिड्भ्यः પંચમી मधुलिहः मधुलिड्भ्याम् मधुलिड्भ्यः पहा मधुलिहः मधुलिहोः मधुलिहाम् सभी मधुलिहि मधुलिहोः मधुलिट्सु संबोधन मधुलिट्-ड् मधुलिहौ मधुलिहः १३. दिव् नु प्र.अ.प. द्यौः थाय छे. व्यं४नथी श३ यता प्रत्यय पूर्व द्युः २३ जे. સુ. સં. મદિરાઃ પ્રવેશિકા પણ ૧૫૧ EEEE પાઠ - ૧૬ સંબોધન
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy