________________
3. पुरा किल दुष्यन्तो नाम राजा बभूव । स एकदा मृगयां कर्तुं वनमियाय । तस्य सैनिका अमात्याश्चानुजग्मुः । तस्मिन्कानने दुष्यन्तो बहून्मृगाञ्जघान । एकं मृगं पलायमानमनुसरन्मार्गे दिव्याश्रमपदं ददर्श । तस्य सैनिकाः पूर्वस्मिन्नेव स्थाने तस्थुः । कण्वस्यायमृषेराश्रम इति ज्ञात्वा तं प्रविवेश । प्रविश्य च को नु भो अत्रेति पप्रच्छ । कण्वस्य कृतिका दुहिता शकुन्तला श्रमाद्बहिरागत्य दुष्यन्तं स्वागतं व्याजहार । शकुन्तलां चारुसर्वांङ्गी दृष्ट्वा दुष्यन्तस्तां चकमे । तस्याः पाणिं गान्धर्वेण विधिना राजा जग्राह । अनन्तरं कंचित्कालं तावुभौ तस्मिन्नाश्रमे चिक्रीडतुः । रममाणं राजानं प्रेक्ष्य सैनिका: पुरं निववृतिरे । राजापि पश्चात्स्वं नगरमुपययौ ।
1
४. कियद्वसु ब्राह्मणेभ्यो यूयं दद । न वयं तेभ्यः किंचिद्ददिम ।
५. उन्मादं वीक्ष्य पद्मानां कुमुदानां च मन्दताम् ।
क्षणिकत्वं विभूतीनां चेतसा निश्चिकाय सः ॥ शुश्राव समस्तत्सर्वं प्रतस्थे च ससैनिकः ।
६.
9.
तस्तनुर्जज्वलुर्मम्लुर्जग्लुलुलुठिरे क्षताः । मुमूर्च्छर्ववमू रक्तं तुतृषुश्चोभये भटाः ॥
८.
जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः ।
८.
बभाण स न मे मायां जिगायेन्द्रोऽपि किं नृभिः । પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો.
१.
२.
3.
४. तेनी जराज यास भाटे ते खेड वक्त गुस्से थयो (कुप्) भने पोताना छोडराखोने तेने भारी नाषवा इरभाव्यं (दिश्).
ગાધિ નામના રાજાએ ભૃગુના છોકરા ઋચીકને પોતાની છોકરી આપી (વા). તેણે જમદગ્નિ નામના છોકરાને જન્મ આપ્યો (સૂ).
४भदृग्नि रेशुअने परएयो ( परि + नी ) .
५.
સૌથી નાના છોકરા પરશુરામ સિવાય તે કામ કોઈએ કર્યું નહિ (i).
६. पोतानी डुहाडीथी तेनुं भाथु तेथे अभी नाप्यं (छिदू).
""
७.
४भदृग्नि खे अभथी खुश थया (तुष्) खनेऽधुं (अभि + धा), "पुत्र, तुंवर भाग. ' ૮. પરશુરામે વિંનંતી કરી કે(q) મારી મા જીવતી થાય અને તેના પાપથી છૂટે. ८. त्यारे ४भदृग्निखे ऽधुं (वि 3 आ + हृखात्मने. ) “तेम थाखो” खने रेएशुअ vadl bol (Je + Fen).
ધ સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ૧૧૮
पाठ- १३