SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 06-२० કારાંત અને 8 કારાંત પુલિંગ તથા નપુંસકલિંગ નામો પંચમીથી સંબોધન વિભક્તિ गुरु - पुं. १२ गुरोः गुर्वोः પંચમી ષષ્ઠી સપ્તમી સંબોધન બહુવચન गुरुभ्यः गुरूणाम् गुरुषु गुरवः गुरौ એકવચન દ્વિવચન गुरुभ्याम् गुरोः गुर्वोः गुरो गुरू मधु - न. ५ मेवयन . દ્વિવચન मधुनः मधुभ्याम् . मधुनः मधुनोः मधुनि मधुनोः मधो, मधु मधुनी ऋत . - प्रत्यय પંચમી ષષ્ઠી સપ્તમી સંબોધન બહુવચન मधुभ्यः मधूनाम् मधुषु मधूनि ० भ्याम् भ्यस् પંચમી ષષ્ઠી સપ્તમી ० नाम् ओस् ओस् नेतृ - पुं. नाय नेतृभ्याम् नेत्रोः a પંચમી ષષ્ઠી नेतुः नेतृभ्यः नेतृणाम् नेतृषु नेतरि नेत्रोः સપ્તમી સંબોધન नेतर् नेतारः नेतारौ कर्त - न. कर्तृणः - कर्तृभ्याम् कर्तृणः कर्तृणोः પંચમી ષષ્ઠી कर्तृभ्यः कर्तृणाम् હ સુબોધ સંસ્કૃતમાર્ગોપદેશિકાશ ૮૧ ઉછા પાઠ - ૨૦ )
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy