SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ गन्धर्व - स्वर्गमा डेन।२। हेवोनी से | प्राची - पूर्व हिश જાત નપુંસકલિંગ चोर- योर त्याग - त्याग, त४j से अनिष्ट - अनिष्ट, हुम, सं.52 नायक - नाय, सागवान आरोपण - रोप से पान्थ - भुसा३२ कार्य - आर्य, म प्राश्निक - प्रश्न २नारी ग्रहण - ५४3gसे जाल - 1, पाश भूप - भू५, भूपाण, २५%80 दर्शन - हर्शन रमण - घी, अन्त व्याध - शिरी दुष्कृत - हुकृत, हुट जाम सचिव - प्रधान बल - ण, ठी२ | बीज-बी, बी४ समूह - समूड, समुदाय राज्य - राय સ્ત્રીલિંગ वीर्य - ५२।म, बाहुरी अवधीरणा - सा, निहा અવ્યય कबरी-बोडो, वे ज्योत्स्ना - यांनी परम् - तो ५५५, ५९ સ્વાધ્યાય પ્રશ્ન-૧ સંસ્કૃતનું ગુજરાતી કરો. १. पाण्डवा राज्यमविदन्त । | १०. आचार्यादस्त्राण्यशिक्षामहि। २. सचिवा भूपमभाषन्त । ११. बीजस्यारोपणमारभन्त कृषीवलाः । 3. जनेन व्यहस्यध्वम् । १२. उद्यमाद्धरेर्धनान्यवर्धन्त । ४. रामस्य दुःखान्यध्वंसन्त । १३. धनस्य राशयो ब्राह्मणेभ्योऽ - ५. वृक्षेभ्यः शुका उदडयन्त । - दीयन्त । ६. जनानां सुखायायतामहि । १४. आचार्या शिष्या अभ्यवादयन्त । ७. रमणैः सह ज्योत्स्नायामरमन्त | १५. नार्याः कबर्याः पुष्पे अस्त्रंसेताम् । नार्यः। १६. रथ्यायां जनानां समूहमैक्षामहि । ८. वातेन वृक्षा अकम्पन्त । १७. मित्राणां त्यागेनालज्जेथाम्। ४. गृहं प्राविशंश्चोराः परं नालभन्त | १८. मृगावहन्येतां व्याधैः । धनम्। | १८. देवैः सहासुरा अस्पर्धन्त । - સુબોધ સંસ્કૃતમાર્ગોપદેશિકા પર ૭૩ સ્વ રુજી પાઠ - ૧૮ (૪)
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy