SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ राक्षस - राक्षस, हैत्य लव - रामनामे पुत्रनुं नाम विराव - बूम, पोर शृगाल - शियाण સ્ત્રીલિંગ देवी - हेवी, ५८२॥९॥ मदिरा - ६३, माह। वसुधा - पृथ्वी । नपुंसलिंग ग्रथन - गूंथj शव - भ.७९ संचलन - सामतेम यालj स्थान - स्थान, ४२या, आशु विशेष | नृशंस - २ અવ્યય उज्ज्व लम् - 2012थी ४j સ્વાધ્યાય प्रश्न-१ संस्कृतनुं गु४राती . १. पाण्डवानां धार्तराष्ट्रैः सह माकम्पत । युद्धान्यभवन् । १७. आचार्या धर्ममुपादिशन्। रामः सीतया सह १४. उद्यमेन धनमलभथाः। गोदावर्यास्तीरेऽरमत। १५. मित्रस्य कल्याणायायते । व्याघ्रस्य विरावेण नार्या १६. शृगालोऽनियत। हृदयमवेपत । १७. शवमस्पृशत। ४. गोपा अजान् ग्राममनयन् । १८. माणवकं मार्गमपृच्छाम । ५. नृपस्य सभां पण्डिताः १८. देवीमभाषे। प्राविशन्। २०. नृपतेः शासनमवाधीरयथाः । ६. प्रासादे नार्योऽनृत्यन् ।. २१. हरिणा जनकोऽसेव्यत । ७. क्लेशो रामेणासह्यत । २२. शृगालं व्याघ्रं चैले। ८. नृशंसो राक्षसोऽहन्यत । २३. प्रभूतं धनं नृपेण ४. लवस्य विनयेनर्षयोऽतुष्यन् । | ब्राह्मणेभ्योऽत्यसृज्यत । १०. चित्रकूटस्य शिखरेश्वसाम। २४. पञ्जराद्विहगममुञ्चाम। ११. वित्तस्य नाशेनामुह्यन् ।। २५. पुरुषमताडयत । १२. चन्द्रापीडस्य बलस्य संचलनेन | सुषोय संस्कृतमाग!पशि0 30 50020050031416 - १७ 20
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy