SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५. कथ् पातुनो भद्वितीया, यतु षष्ठीमा मुडायछे. El.d. आचार्यः शिष्यं/ शिष्याय/ शिष्यस्य कथां कथयति । पातु→५४ो ।→गै - ५. ॥ २y, uj નામ પુંલિંગ | आशा - माशा अज - ०७२ सभा - ध्येरी गोष्ठ - ओढ, गायनोवो , गो (न.)। सेना - १२७२ ग्रन्थ - अन्थ, पुस्त - નપુંસકલિંગ तनय - तनय, हीरो संकट - सं.52, सं53161, माईत महिष - पो समराङ्गण - २५भूमि मुष्टि - भूठी અવ્યય સ્ત્રીલિંગ पुरतस् - मागण, समक्ष असारता - नि२५योगिता शनैस् - वे वे સ્વાધ્યાય प्रश्न-१ संस्कृतनुं गुती रो.. १. रामो रावणमजयत्। १२. संसारस्यासारतामबोधम् । २. गङ्गाया जलमपिबम्। १३. तदा मूर्योऽस्मीत्यवागच्छम् । उ. ललने छायायामुपाविशताम् । १४. सीता गोदावर्यास्तीरमगच्छत् । ४. सीतां वनेऽत्यजाव । १५. योधोऽरौ शरानक्षिपत् । ५. गिरेः शिखरादजावपतताम् । १६.पुत्राणां धर्ममकथयः । ६. शिष्यावाचार्यमनमताम्। १७. संकटेभ्यो जनमरक्षः । ७. अयोध्यायामासीः। १८. पुरा भार्यया सहोज्जयिन्यामवसम् । ८. हरिरश्वमारोहत्। १८. अवन्त्यामभवः। ८. देवानयजाव । २०. रथं समराङ्गणमनयम्। १०. स्तेनौ धनिकस्य धनमचोरयताम् ।। २१.भिक्षुकेभ्यो निष्कानयच्छम् । ११.ईश्वरस्य प्रसादेन हरेः क्लेशोऽ- | २२. अरण्ये महिषानपश्यम् । - नश्यत् । । २3. दशरथस्तनयमाह्वयत् । હહ સુબોધ સંસ્કૃતમાપદેશિકા સ્ત્ર ૬૭ 99% પાઠ - ૧૬ )
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy