SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ પંચમી दास्योः ચતુર્થી दास्यै दासीभ्याम् दासीभ्यः दास्याः दासीभ्याम् दासीभ्यः ષષ્ઠી दास्याः दास्योः दासीनाम् સપ્તમી दास्याम् दासीषु સંબોધન दासि दास्यौ दास्यः प्रश्न-१नायेना नामोना३पोलपो. सहचरी, प्रमदा वगेरे. પ્રશ્ન-સંસ્કૃતમાં સ્ત્રીલિંગના પ્રત્યય કયા છે? અને આ કારાંત વિશેષણોનું સ્ત્રીલિંગ 'રૂપ કરવાનો સાધારણ નિયમ કયો છે? * क्षमया किं न सिध्यति ? - क्षमाथी शुं सिद्ध थतुं नथी. ? . * * क्षान्तितुल्यं तपो नास्ति । - क्षमा समान ओई त५ नथी ** * गतस्य शोचनं नास्ति ।- वीतही वातनो शो व्यर्थ छ. * गुणा : सर्वत्र पूज्यन्ते । - गुड ५४ पूलय छे. * * दारिद्यनाशनं दानम् ।-हानहरद्रतानो नाश छ. * હ૪ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૬૫ જૂ9% પાઠ - ૧૫ જૂછે
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy