SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वसन्त वसंत ऋतु विहग - पक्षी शुक- सूडो, पोपट - નપુંસકલિંગ કેરી आम्र - जजानुं इज, आराधन - खाराधना, કૃપા સંપાદન કરવી कपट - 342 गात्र - अवयव गान गान, गायन चातुर्य यतुराई, होशियारी પૈસો द्रव्य - द्रव्य, नयन - नेन, खांज नृत्य - नाय, नायवु - - પ્રશ્ન-૧ સંસ્કૃતનું ગુજરાતી કરો. १. मोदकान् स्वादन्ते ब्राह्मणाः । २. धनिकं द्रव्यं याचेते भिक्षुकौ । 3. स्वीयान् गुणान् कत्थेथे । ४. उद्योगाद्धनं लभध्वे । वचनीय - निधा, निधाने साय वस्तु वाक्य- वाड्य वातायन - जारी वैयात्य - असभ्यता, धृष्टता ५. वृथा प्रगल्भध्वे । ६. बुधा मोक्षं विन्दन्ते । ७. कपटं शङ्केथे । ८. मित्राणामभ्युदये नरा मोदन्ते । ८. मुनीनभिवादयावहे । १०. मूर्खाणां वैयात्यं न सहामहे । ११. वृक्षेषु कुसुमानि वर्तन्ते । १२. आचार्यस्य निर्देशमनुरुध्यध्वे । १३. भृत्यानामपराधान् क्षमामहे । . સુબોધ સંસ્કૃતમાર્ગોપદેશિકા शस्त्र-शस्त्र, हथियार संगीत - गान વિશેષણ विविध - विविध, छुट्टी छुट्टी भतनुं सत्य - सायुं स्वीय - पोतानुं हितकर - हित२, झायहा २४ અવ્યય दिवा - हिवसे સ્વાધ્યાય १४. रामस्य नयने स्पन्देते । १५. आकाशे विहगा डयन्ते । १६. कृष्णस्य चातुर्येण विस्मयन्ते जनाः । १७. देवस्याराधनाय गानमारभामहे । १८. दिवा तारकाणि न प्रकाशन्ते । १८. पापा न वचनीयमीक्षन्ते । २०. सत्यं हितकरं च वाक्यं भाषन्ते प्रज्ञा: । २१. शासनस्य भङ्गं न क्षमन्ते नृपतयः । २२. गायकात्संगीतं शिक्षावहे । २३. मोक्षाय यतन्ते बुधाः । २४. वातेन वृक्षाः कम्पन्ते । २५. देवान् भोगान् भिक्षन्ते नराः । ૪૭ પાઠ - ११
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy