SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठ - श्रेष्ठ, सर्वोत्तम प्रशस्य - प्रशंसाने पात्र, quitenis चण्ड - प्रयंड, गरम, उग्र लवण - पा दीर्घ - हाई, ij અવ્યય प्रथम - प्रथम, ५डेj क्क -स्यां? સ્વાધ્યાય प्रश्न - १ संस्कृतनुं गु४राती ४२. . १. नराणां पालको नपः। | १५. समुद्रस्य जलं लवणम्। २. देवस्य प्रसादेन जीवामि। १६. शास्त्राणां तत्त्वं प्रज्ञो बोधति । 3. वीरयोयुद्धं भवति । १७. वारीणां निधिरुदधिः । . ४. आसनेषूपविशन्ति । १८. गिरेः शिखराद् वृषः पतति । ५. कासारे कमलान्युद्भवन्ति । १८. गजानां यूथं चरति। ६. ग्रीष्मे सूर्यस्य प्रकाशश्चण्डो भवति । | २०. वर्णानां ब्राह्मणः श्रेष्ठः । ७. ऋषीणां वचनं प्रमाणम् । २१. शठानां चरितं गर्हाम्। ८. कवयो लोकेषु वीराणां पराक्रमान् प्रथयन्ति । | २२. हरेः पुस्तकं वास्ति ९. नगरे जना वसन्ति। | २३. रामस्य पुत्रा ग्रामं गच्छन्ति । १०. वनेषु श्वापदाः सन्ति। २४. आचार्याः शिष्याणां धर्मं कथयन्ति । ११. मनुष्याणामगदेन व्याधयो नश्यन्ति। | २५. रामस्य सारथिः सुमन्त्रो वनं रथं नयति । १२. चन्द्रस्य प्रकाशो जनानामाह्लादको भवति । | २६ गिरिषु वसन्ति सिंहाः। १३. अरीणां सैनिकान् नृपतिर्जयति। २७. योधस्य पाणी खड्गोऽस्ति । १४. धूर्जटौ यतीनां चित्तमस्ति । પ્રશ્ન-૨ ગુજરાતીનું સંસ્કૃત કરો. १. डरना () हीरानी यालquenu | ७. २%ामो भयोमा २४ छ. |८. पैसाहारो वेदीमोभ रहेछ. २. घरोमा हवा. ४. २राम भासोमा श्रेछे. 3. यक्षो करना या४२ छे. ૧૦. સરોવરનું પાણી ખારું છે. ४. Miमोन। पूंछtailोय छे. | ११. पर्वतीनशिप ७५२५२६ . ५. विमोमा सिहास प्रथम छे. १२. योर प्रानुं धन योरे छे. ૬. માણસોનો ચાકર ગામ જાય છે. ૧૩. (હું) વાડીઓના સૌન્દર્ય વડે ખુશ (૪ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા દશ ૩૮ e eee પાઠ -૯ છે.
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy