SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ વિશેષણ दुःखित - दु:खी, हिसगीर दृश्य - दृश्य, हेजाय खेवुं पुत्रीकृत - (पुत्र - हीरो + कृत- रेसुं) દીકરા તરીકે માનેલું, દત્તક લીધેલું पुष्पधारिन् - पुष्प धारा ४२नारं, ફૂલવાળું प्रदेय - हेवा योग्य लग्नमां खापवानुं प्रियतम - सौथी प्रिय, वहासामा वहालुं वरतनु - सुंदर अंगवाणुं, जुजसूरत विप्रिय अप्रिय व्याख्येय - समभववानुं १. २. પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો. इदमासनमलङ्क्रियतां भवता । मृगस्य जवस्याक्षमयेवामी रथ्या धावन्ति । अनया रीत्या व्याख्येयोऽयं ग्रन्थः । 3. - ४. ५. ६. वत्स विरमास्मात्साहसात् । संगमोत्सुक - भजवाने खातुर स्वादु - स्वाहिष्ट અવ્યય अथवा अथवा, }, डिंवा, अगर, या किल - रेजर प्रयच्छ । ७. ८. अनयोः कन्ययोः संगतं मे रोचते । ८. इमं सारङ्गं प्रियाप्रवृत्तयेऽभ्यर्थये । अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । १०. अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । ११. स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे ૐ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા द्रुतम् - ४सही, तरत पुरस्- संभुज, भागण સ્વાધ્યાય गृहंत (विशेषण) छन्न - (छद् नुं अर्भ. लू.ई.) छुपावेसुं, ઢાંકેલું १२. १३. अमू तौ तौ पश्यम् । अस्मै विदुषे ब्राह्मणाय दक्षिणां | १४. १५. १६. १७. तवेयं वशा । मधुकर मदिराक्ष्याः शंस तस्या: प्रवृत्ति वरतनुरथवासौ नैव दृष्टा त्वया मे। हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता । अस्मिन्नेव लतागृहे त्वमभवः । अस्यैवासीन्महति शिखरे गृध्रराजस्य वासः । मनोहरा अमी वृक्षा दृश्यन्ते पुष्पधारिणः । अगच्छदमुया वीथ्या दास्यमूं द्रुतमानय । १८. कृतं किमेभिस्तव विप्रियं यदनिष्टमेषामसि कर्तुमुद्यतः । ૧૪૭ OOOT પાઠ - ૩૧ ૦
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy