________________
વિશેષણ
दुःखित - दु:खी, हिसगीर दृश्य - दृश्य, हेजाय खेवुं पुत्रीकृत - (पुत्र - हीरो + कृत- रेसुं) દીકરા તરીકે માનેલું, દત્તક લીધેલું पुष्पधारिन् - पुष्प धारा ४२नारं, ફૂલવાળું
प्रदेय - हेवा योग्य लग्नमां खापवानुं प्रियतम - सौथी प्रिय, वहासामा वहालुं वरतनु - सुंदर अंगवाणुं, जुजसूरत विप्रिय अप्रिय
व्याख्येय - समभववानुं
१.
२.
પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો. इदमासनमलङ्क्रियतां भवता । मृगस्य जवस्याक्षमयेवामी रथ्या धावन्ति ।
अनया रीत्या व्याख्येयोऽयं ग्रन्थः ।
3.
-
४.
५.
६.
वत्स विरमास्मात्साहसात् ।
संगमोत्सुक - भजवाने खातुर स्वादु - स्वाहिष्ट
અવ્યય
अथवा अथवा, }, डिंवा, अगर, या
किल - रेजर
प्रयच्छ ।
७.
८.
अनयोः कन्ययोः संगतं मे रोचते । ८. इमं सारङ्गं प्रियाप्रवृत्तयेऽभ्यर्थये । अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । १०. अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । ११. स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे ૐ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા
द्रुतम् - ४सही, तरत पुरस्- संभुज, भागण
સ્વાધ્યાય
गृहंत (विशेषण)
छन्न - (छद् नुं अर्भ. लू.ई.) छुपावेसुं, ઢાંકેલું
१२.
१३.
अमू तौ तौ
पश्यम् ।
अस्मै विदुषे ब्राह्मणाय दक्षिणां | १४.
१५.
१६.
१७.
तवेयं वशा ।
मधुकर मदिराक्ष्याः शंस तस्या: प्रवृत्ति वरतनुरथवासौ नैव दृष्टा
त्वया मे।
हंस प्रयच्छ मे कान्तां
गतिरस्यास्त्वया हृता । अस्मिन्नेव लतागृहे त्वमभवः । अस्यैवासीन्महति शिखरे
गृध्रराजस्य वासः । मनोहरा अमी वृक्षा दृश्यन्ते
पुष्पधारिणः ।
अगच्छदमुया वीथ्या दास्यमूं
द्रुतमानय ।
१८.
कृतं किमेभिस्तव विप्रियं यदनिष्टमेषामसि कर्तुमुद्यतः । ૧૪૭ OOOT પાઠ - ૩૧ ૦