SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 3. किं भो नृत्यं शिक्षेयोत गानम्। | १६. वत्सौ, मातुराज्ञामनुरुध्येयाथाम् । ४. भूरिणा प्रयत्नेन तत्त्वमवगच्छेः ।१७. धैर्यमवलम्ब्य शत्रुभिः सह ५. पुत्राः सुचरितैः पितरौ प्रीणयेयुः। युध्येथाः। ६. ईश्वरस्य पूजया शान्ति विन्देवहि। १८. नारायणस्यालस्याहारियं निष्पोत। ७. रज्जु सर्प न मन्येध्वम्। १८. शिष्यस्याविनयं गुरुर्न सहेत । ८. दुर्दशां गते नरि क्षुद्रोऽप्य - २०. विपत्तौ धीरो न मुह्येद्धर्मं वा न हितमाचरेत्। परित्यजेत् । ४. वर्धमानं व्याधि जयन्तं शत्रु च | २१. इच्छामि पुनरपि पुण्यां नोपेक्षेत। __ भागीरथीमवगाहेवहीत्यवदद्राम १०. पण्डितानां समाजेऽपण्डिता मौनं| सीता। भजेयुः। २२. संश्रयाय प्राप्ते मित्रे प्रथमसुकृतानि ११. कुसुमैः सुरभिणि हर्थेऽध्वखेदं | स्मृत्वा क्षुद्रोऽपि न विमुखो नयेथाः । भवेत्। १२. प्रजानामनुरञ्जनाय राजानो |२3. तृषिताय जलं यच्छेद्धरेद्दीनस्य यतेरन् । चापदम्। १३. सुवृत्ताय नृपतये प्रजा न द्रुह्येयुः। २४. नीचैराख्यं गिरिमधिवसेस्तत्र १४. यदि हरिर्विमार्गानिवर्तेत शोभनं विश्रामहेतोः। भवेत् । | २५. सूर्ये तपत्यावरणाय दृष्टेः कल्पेत १५. धर्मे रताः प्रज्ञा हरिं पश्येयुः। । लोकस्य कथं तमिस्रा । प्रश्न - २ ४२।तीनुं संस्कृत शे. १. २ ५।७। आवो त्यारे (तमा सामे. બેએ) હાથ પગ ધોવા. |૭. રાજાઓએ પ્રજાઓને ઈજામાંથી २. भासोमे मित्रोनेविसापान. બચાવવી. 3. (तु) को २ पाय तो भरी य. | ८. (५) ५२मे श्व२ने शुद्ध ४. (अ) यो५मो () यम / मंत:४२५।थी पूछमे. ४पाय. c. (३) गरी मासोने पन (तभारे में ४५॥मे) गुरु पासे | आपy. न्यायशास्त्र शीug. | १०. (तमा) ३२dभा (तमा) यू ६. मी आउनी छायामi (20५५)| नलि. હજ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૧૩૨ % 3 પાઠ - ૨૮ છે. ع
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy