________________
निषण्ण - (नि + सद् नुं ...भू.) बेटेj | विहित - (वि + था नुं . . ) पश्यत् - १.१. होतुं
| ३२भावेj, डेj वसत् - १.. सतुं ---- | शासत् - १.१. २०४५ ४२तुं
સ્વાધ્યાય प्रश्न - १ संस्कृतनुं गु४ाती ४२२. १. नृशंसेभ्यो गुणवतामपि भयं . १४. महीं शासति दशरथे भूभृति जनाः विद्यते ।
सुखभाजोऽभवन् । २. चन्द्रस्य प्रकाशः शरद्याह्लादको १५. मरुतां भर्तार्जुनं द्रष्टुमिच्छति । भवति ।
| १६. कवीनां वाक्षु माधुर्यमस्ति । 3. वत्स, आयुष्मान् भव । | १७. सुहृदोर्वचनमलङ्घनीयम् । ४. धीमन्तो लोके यशस्वन्तो भवन्तिा | १८. घटा मृदो विकारा अलङ्काराश्च
भवन्तः पुत्रैः सहागच्छन्त्विति सुवर्णस्य ।
श्रीमतो देवस्याज्ञा। | १९. प्राणानामत्ययेऽप्यसन्त ६. रामो मूर्तिमान् धर्म इव।
सद्भिर्नाभ्यर्थ्यन्ते। ७. जयतः शत्रून् मोपेक्षस्व ।। २०. इह जगति पुत्रस्योद्भव उत्सवस्य ८. भवद्भिरादिष्टः किङ्करो नगर- | हेतुः। मगच्छत् ।
२१. संदेहे सतामन्तःकरणस्य प्रवृत्तयः ४. नमो भगवते वासुदेवाय। | प्रमाणम्। १०. विद्युता सह मेघो वियति वर्तते। | २२. विपद्युच्चैः स्थीयते सद्भिः। . ११. पश्यतो गुरोः शिष्येणाविनयः | २३. दृशदि निषण्णो गुरुः शिष्यान् कृतः।
| धर्ममुपादिशत्। १२. हुतभुजा दग्धमरण्यमपश्यन्नलः। | २४. अधमर्णाः सर्वथा परवन्तो भवन्ति। १३. दिनेषु गच्छत्सु नारायणः | २५. अकालो नास्ति धर्मस्य जीविते पण्डितोऽभवत् ।
चञ्चले सति । . प्रश्न - २ गु४२।तीन संस्कृत 37. १. नाराय। ५२राधीन नथी.
| 3. न्द्र हेवोनो २% छ. ૨. હરણો જંગલમાં પથ્થરો ઉપર બેસે | ૪. કાર્તિકને પડવે ઓચ્છવ છે.
| ५. (में) मे छो४२॥ने निशाणे तो હક સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૧૧૨ ૨૦૧૦ પાઠ - ૨૫ )