SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ त (विशेष) उद्यत - (उद् + यम् नु अत. भू. ई.) तैयार, तैयार - A°४४ थयेj સ્વાધ્યાય प्रश्न - १ संस्कृतनुं गुती . १. जलं पातुं नदीमगच्छत् । | १५. एवमुक्तो हरिाह्मणाय २. कुम्भकारेण घटः कृतः । धनमयच्छत् । 3. हरिणा सर्पो दृष्टः। | १६. अश्वमारोढुं मतिर्जाता। ४. ग्रामं गन्तुमिच्छामि। १७. शत्रू जित्वा नगरी प्राविशत्। जनानां पीडाः परिहर्तुमीश्वरः |१८. सखीभिः पृष्टा ललनाऽलज्जत। समर्थोऽस्ति । १४. क्लेशः सोढः सीतया । ६. भार्यां त्यक्त्वा वनं गतः । २०. पृथिव्यां चरितुं यज्ञियोऽश्वो ७. रामस्य पीडा नष्टा । मुक्तः । ८. उपायश्चिन्तितः। | २१. वनात्प्रतिनिवृत्य रामो राज्यं गृहं प्रविष्टः किङ्करः । कर्तुमारभत। १०. शम्बूकेन कथितां वार्ता श्रुत्वा | २२. पङ्के पतितां धेनुमुद्धरति । रामोऽमुह्यत्। . २3. रक्षितोऽस्मि देवेन । ११. नद्यास्तीरे चिरं विहृत्योटजं २४. बहूनि काव्यानि पठितानि निवृत्ता सीता। हरिणा। १२. गृहं प्रविश्य व मातेत्यपृच्छत् । २५. आतपेन क्लान्तास्तरोर्मूलं १3. लक्ष्म्या मदेन स्पष्टोऽसि । भजामः। १४. रामेण बहवः कूपास्तडागाश्चोत्खाताः। प्रश्न - २. १४२रातीनुं संस्कृत शे. १. पा ५वन व विमेशया छ । ५२वानगी मापी. ૨. ખેતર ખેડૂતો વડે ખેડાયાં છે અને ૪િ. સમુદ્ર પવનથી ખળભળેલો છે. અનાજ વવાયું છે. |૫. કૂતરાના પગલાને અનુસરીને શિષ્યને સારી રીતે શીખવીને દેખાડેલી જગ્યાએ (તે) આવ્યો. આચાર્યો (એને) પરણવાની / ૬. શિવ રાવણની ભક્તિથી સંતુષ્ટ હ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ( ૧૦૫ હ જી પાઠ - ૨૪ )
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy