SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ પુલિંગ डिम्भ - जय्युं, जाजड पाठ - पाठ fua - (la. 9.Hi) 41414 रस- २स वंश - वंश, डुण वत्स - ज वयस्य - भित्र सत्त्व - प्राशी सुवर्णकार - सोनी सोम-यज्ञमां वपरातो खेड वेलो देखेनो રસ સ્ત્રીલિંગ प्रतिक्रिया - २, वेर वाजवुं शङ्का - शंडा, वहेम નામ પ્રશ્ન - ૧ સંસ્કૃતનું ગુજરાતી કરો. १. सत्त्वं जयतु । २. वत्स ! पितरं प्रणम । अनृत-असत्य अभिधान - नाम दुर्ग - संडा भद्र - सुं, उल्याए सत्त्व सत्य, जज નપુંસકલિંગ - વિશેષણ पूज्य - पूभ्य, पूभ्वाने योग्य અવ્યય दृढम् - ६ढ, भभूत रीते मा - भा, नहि, ना સ્વાધ્યાય रेरे अरे खरे सर्वदा - सहा, हंमेशा, सर्वहा 3. अयोध्यां दूता गच्छन्तु । ४. पुत्रावश्वमारोहताम् । ५. रेरे! मा विनयं त्यजत । ६. सख्यौ ! पुष्पाण्यानयतम् । 9. वयस्योपवनं प्रविशाव । ८. जलं त्यज घृतं पिब । ९. कथं व्याघ्राणां संनिधौ निवसानि । . लोको दुर्गाणि तरतु भद्राणि . સુબોધ સંસ્કૃતમાર્ગોપદેશિકા છૅ ૯૩ १०. पश्यतु । ११. नराणां व्याधयो नश्यन्तु । १२. मयूरौ प्रासादस्य शिखरे नृत्यताम् । १३. बालका अनृतं मा वदत । १४. आसनयोर्निषीदतम् । १५. डिम्भ, जननीमाह्वय । १६. भूपतयः सर्वदा प्रजा धर्मेण रक्षन्तु । १७. जनः सदानन्दमनुभवतु । १८. शत्रोः प्रतिक्रियामुपदिशत । 100000 पाठ - २२
SR No.022986
Book TitleSubodh Sanskrit Mandirant Praveshika Part 01
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2008
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy