SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ આ સરલ | संस्कृतम् - ५ • ८२ • परीक्षा-४ (4) खपेस खेड ३५ प्रमाणे अन्य शब्दोना ते ४३५ : [Marks - 9] द्विष् आशिष् मधुलिह उपानह् महिमन् द्विट्सु आशीष्षु प्रावृट्सु पयःसु मधुलिट्सु उपानत्सु महिमसु 2 द्विभिः आशीर्भिः प्रावृड्भिः पयोभिः मधुलिङ्भिः उपानद्भिः महिमभिः 3 द्विड्भ्याम् आशीर्भ्याम् प्रावृड्भ्याम् पयोभ्याम् विद्वद्भ्याम् भाभ्याम् मधुलिड्भ्याम् उपानद्भ्याम् महिमभ्याम् द्विट्-ड् आशी: प्रावृट्-ड् पयः विद्वान् भाः मधुलिट्-ड् उपानत्-द् महिमा द्विषम् आशिषम् प्रावृषम् पयः विद्वांसम् भासम् मधुलिहम् उपानहम् महिमानम् 6 द्विषा आशिषा प्रावृषा पयसा विदुषा भासा मधुलिहा उपानहा महिम्ना द्विषोः आशिषोः प्रावृषोः पयसोः विदुषोः भासोः मधुलिहो: उपानहोः महिम्नोः 8 द्विषाम् आशिषाम् पयसाम् विदुषाम् भासाम् मधुलिहाम् उपानहाम् महिम्नाम् द्विषे आशिषे पयसे विदुषे भासे मधुलिहे उपानहे महिम्ने 1 4 5 7 9 區 प्रावृष् पयस् प्रावृषाम् प्रावृषे विद्वस् भास् विद्वत्सु भास्सु विद्वद्भिः भाभिः
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy