________________
विमति/] भगवत्
धनवत् | सुहृद् । महिमन् । भाविन् । विश् । सदृश् । कर्मन् | सम्पद्
વચન
भगवद्भयः
स२८ संस्कृतम् - ५
धनवद्भ्यः धनवतः धनवतोः
भगवतः
सम्पद्भ्यः सम्पदः
सुहृद्भ्यः महिमभ्यः
भाविभ्यः
विड्भ्यः सुहृदः महिम्नः भाविनः विशः सुहृदोः महिम्नोः भाविनोः विशोः
महिमसु भाविषु विट्सु सुहृद् ! | महिमन् ! | भावि ! | विट-ड् !
कर्मभ्यः कर्मणः कर्मणोः
सदृग्भ्यः सदृशः सदृशोः सदृक्षु सदृक् !
भगवतोः भगवत्सु भगवन् !
सम्पदोः
धनवत्सु
कर्मसु
सम्पत्सु
धनवत् !
कर्म !
सम्पद् !
.७१ .
• (3) ३५:
1. प्रकाशै प्रकाशावहै प्रकाशामहै | 3. आदिशेयम् आदिशेव आदिशेम | 5. प्रत्यपद्ये प्रत्यपद्यावहि प्रत्यपद्यामहि
प्रकाशस्व प्रकाशेथाम् प्रकाशध्वम् आदिशेः आदिशेतम् आदिशेत प्रत्यपद्यथाः प्रत्यपद्येथाम् प्रत्यपद्यध्वम् प्रकाशताम् प्रकाशेताम् प्रकाशन्ताम् आदिशेत् आदिशेताम् आदिशेयुः प्रत्यपद्यत प्रत्यपद्येताम् प्रत्यपद्यन्त
पाठ-१/२०
2. आकृषम् आकृषाव
आकृषः आकृषतम् आकृषत् आकृषताम्
आकृषाम | 4. आकृषत आकृषन् |
द्योते द्योतसे द्योतते
द्योतावहे द्योतामहे द्योतेथे ___ द्योतध्वे द्योतेते द्योतन्ते ।
6. निवर्तेय निवर्तेवहि निवर्तेमहि
निवर्तेथाः निवर्तेयाथाम् निवर्तेध्वम् निवर्तेत निवर्तेयाताम् निवर्तेरन्