SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (9) भावे प्रयोगमा ३५iत२५ : 1. नृभिः मिल्यते । । 2. देवैः नृत्यते । | 3. मेधैः गय॑ते । 4. नद्या उह्यते । 5. तैः पीयते। | [Marks - 10] 6. युवाभ्यां क्षम्यते । 7. अस्माभिः नम्यते । 8. दोषैः तुद्यते । 9. कृपणैः न तुष्यते । 10. महावीरेण न रुष्यते । मतयो यत्र गच्छन्ति, तत्र गच्छन्ति वानराः। शास्त्राणि यत्र गच्छन्ति, तत्र गच्छन्ति वै नराः ॥ सुभाषित] न२ - पान२नो तवत: भन ५ त्यां यते वान२... શાસ્ત્રો જે માર્ગે જતા હોય તે માર્ગે આગળ વધે તે નર... -.मौनिनः कलहो नास्ति, न भयं चास्ति जाग्रतः ॥ [सुभाषित] મૌન વ્યક્તિ ઝઘડાથી બચી જાય છે, गृत व्यति मयथा ॥री य छे... सड + मय - बन्नेने दिवानो उपाय : त भौन. है स२८ संस्कृतम् - ५ .६७. परीक्षा-38
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy