SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 1 2 9. यक्षा, यक्षदत्ता, भूता, भूतदत्ता, सेणा, वेणा, रेणा - इमा: स्थूलभद्रस्य श्रीयकस्य च सौदर्याः, जिनस्य महावीरस्योपदेशमेते आचरन्ति, अत: स्वर्गं विन्दन्ते । (3) खोजजाए। : [A] नं. રૂપ 67 6. हेमचन्द्राचार्यः कुमारपालमुपदिशति यदुत 'यो विश्वे प्राज्ञस्सप्रियं नैव भाषते, हितं सत्यञ्च भाषते, मूर्ख एवासत्यमहितञ्च भाषते, यतो योऽसत्यं वदति सोऽहितं विन्दते' इति । 7 7. श्रेणिकस्य पुत्रं मेघकुमारमीश्वरस्तीर्थङ्करो महावीर उपदिशति । अतस्सोऽधुना पुनरपि धर्ममुल्लासेनाचरति । अहो ! जिनस्य महावीरस्योपदेशस्य माहात्म्यम् । 8. यत्स्वीयं तत्सत्यम्, यच्च न स्वीयं तन्न सत्यमिति मूर्खाणां वैयात्यम् । यत्सत्यं यस्मिंश्च विश्वस्य हितं तत्स्वीयम्, यदसत्यं यस्मिंश्च विश्वस्याऽहितं तन्न स्वीयमिति प्राज्ञा मन्यन्ते । 3 प्रहरन्ति 4 5 8 अभिनन्दसि अभि+नन्द् २ १ १ अनुसरामः अनु+सृ ૧૦૩, ૧ મૂળધાતુ |પુ|વ|ગ + उपसर्ग रुथ ए + आहेश षन उत्तिष्ठतः तृप्यथः प्र+ह उद्+स्था तृप् 8 दारयति दृ 9 सहे 10 क्षमते 11 भाषध्वे 12 मन्यसे 13 वर्ते 14 वर्धे त्रुटथ त्रुट् ૨૦૩૦૬ उपदिशावः उप+दिश् ૧૦૨૬ 3 3 १ ૩૦૨૦૧ ૨૦૨૫૪ सह क्षम् भाष् मन् वृत् वृध् સરલ સંસ્કૃતમ્ - ૫ ૫ પ્રત્યય દ ૨૦૩૦૧ ૨૦૧|૪ ૧૦૧૦૧ ૨૩૨૫૧ 27 "" ५२स्मै सि तुं खुश हरे छे. 99 मः अभे अनुसरीखे छीखे. अन्ति तेखो प्रहार ५२ छे ते ठे छे. तौ युवाम् " 22 ३ १ १० उभय १ १ १ आत्मने 3 3 १ " " 27 17 અર્થ तः ते जे थः तमे जे तृप्त थाखो छो. थ वः तमे तूटो छो. जमे जे उपदेश • ३६ • આપીએ છીએ. ते झाडे छे. [Marks 18] | सर्व કાળ सेतुं माने छे. ए हुं वर्तु छं. इथे तभेजे वधो छो. નામના રૂપ त्वम् वयम् ति ए हुं सहन ऽरुं छं. अन्ते तेखो क्षमा खाये छे. ते ध्वे तमे जोलो छो. यूयम् आवाम् सः अहम् 9. डा. "" 29 33 "" 27 "" 11 22 33 " यूयम् त्वम् अहम् युवाम् પરીક્ષા-૨ 22
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy