SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [C] ३५ो : [Marks 4] 1. शोचामि शोचावः शोचामः | 3. भवामि भवावः भवामः शोचसि शोचथः शोचथ | भवसि भवथः भवथ शोचति शोचतः शोचन्ति | भवति भवतः भवन्ति 2. गच्छामि गच्छावः गच्छामः गच्छसि गच्छथः गच्छथ गच्छति गच्छतः गच्छन्ति A.3 सुधारो:[A] [5] / [B] [5] 1. x, वयं क्रुध्यामः । । 1. x, ते पृच्छन्ति । 2. x, त्वं नश्यसि। | 2. x, युवां पुष्यथः । 3. x, अहं द्रुह्यामि । 3. x, सः भूषयति । 4. x, ते श्राम्यन्ति । 4. x, तौ चिन्तयतः । 5. / 5. x, आवां वर्णयावः । 6. x, तौ स्पृशतः । 6. x, अहं शोचामि । 7. x, आवां पश्यावः । । 7. x, त्वं सान्त्वयसि । 8. x, सः लिखति। 8. x, वयं चरामः । 9. x, यूयं तुदथ । । 9. x, यूयं पठथ । આ સરલ સંસ્કૃતમ્ - ૫ • १५. परीक्षा-१ 3
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy