SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ | 1115 (1) संस्कृतनुं गु४ती : 1. मे मे ४२यामे सुप्त थामो छो. 2. सभे बघ मी शोषा मे छीमे. 3. ते मह तोट.छ. 4. मे ४यास तेमो शो ४२ छे. 5. या ते सवे छ त्यो ४ ते योरे छे. 6. कुंपी छु. 7. तुं छे छे. 8. सभे माटीमे छीमे. 9. सभे ती छीमे. (2) गु४तीनुं संस्कृत : 1. त्वं क्रुध्यसि । 6. वयं सिध्यामः । 2. यूयं वपथ । 7. ते शाम्यन्ति । 3. ते द्रुह्यन्ति । 8. युवां क्षुभ्यथः । 4. त्वं कुत्र नृत्यसि ? | 9. यूयं माद्यथ । 5. आवां तुष्यावः । (3) ५. मोटानी निशानी मने सुधारो : 1. x, वयं भवामः, सः भवति । 2. x, युवां भणथः, तौ भणतः । 3. x, सः तिष्ठति, आवां तिष्ठावः । 4. x, त्वं शाम्यसि, ते शाम्यन्ति । 5. x, आवां सिध्यावः, सः सिध्यति । 6. x, युवां लिखथः, तो लिखतः । 7. x, वयं स्पृशामः, त्वं स्पृशसि । 8. x, तौ पृच्छतः, युवां पृच्छथः । स२० संस्कृतम् - ५ • ८ . 16-१/६
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy