SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (1) संस्कृतनुं गु४२ती : 1. अमे क्षमा रीमे छीमे. | 6. ते पविछ. / प्रशंसे छे. 2. ते छे. | 7. तुं स२४ छे. 3. ते सिद्ध थाय छे. 8. तुं पी3 छे. 4. तमे वियारी छो. | 9. तेसो ४ . 5. हुंडं . (2) गु४२रातीनुं संस्कृत : 1. त्वं स्निह्यसि । 6. सः पूजयति । 2. युवां पतथः । 7. अहं कथयामि । 3. अहं जयामि । 8. ते जपन्ति । 4. यूयं नयथ । 9. ते सिञ्चन्ति । 5. सः दण्डयति । (3) पूरेदी यादी. ४२या :- (अस्मद्, युष्मद्, तत् न। ३५थी) 1. त्वं वदसि 6. सः तिष्ठति | 11. यूयं भवथ 2. आवां भणावः 7. वयं नयामः | 12. युवाम् अर्चथः 3. अहं यच्छामि 8. यूयं चलथ 13. ते सरन्ति 4. ते गच्छन्ति __9. त्वं खादसि । 14. यूयं द्रुह्यथ 5. तौ पश्यतः । 10. ते दहन्ति । 15. अहं सिञ्चामि (4) ३५ो :1. अर्चामि अर्चाव: अर्चामः | 2. द्रुह्यामि द्रुह्यावः द्रुह्यामः अर्चसि अर्चथः अर्चथ । द्रुह्यसि द्रुह्यथः द्रुह्यथ अर्चति अर्चतः अर्चन्ति | द्रुह्यति द्रुह्यतः द्रुह्यन्ति ** स२६. संस्कृतम् - ५ • • -१/५ 8
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy