SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 5. रुत्सितास्मि रुत्सितासि 6. रुत्सिष्यामि सिष्यसि रुत्सिता અર્થ : તે અટકાવવાને ઈચ્છશે. 8. 7. अरुरुत्सिष्यम् अरुरुत्सिष्यः શ્વસ્તનભવિષ્યકાળ रुरुत्सितास्वः रुत्सितास्थः रुरुत्सितारौ रुत्सिष्यति અર્થ : તે અટકાવવાને ઈચ્છશે. સામાન્ય ભવિષ્યકાળ रुरुत्सिष्यावः रुत्सिष्यथः रुत्सिष्यतः अरुरुत्सिष्याव अरुत्सितम् अरुरुत्सिष्यत् अरुरुत्सिष्यताम् અર્થ : જો તેણે અટકાવવાને ઈછ્યું હોત ! આશીર્વાદાર્થ 9. रुरुत्साञ्चकार रुरुत्साञ्चकर्थ ક્રિયાતિપત્યર્થ સરલ સંસ્કૃતમ્ - ૫ रुरुत्स्यासम् रुरुत्स्याः रुरुत्स्यात् अर्थ : ते खटाववाने ईच्छो ! रुरुत्स्यास्व रुरुत्स्यास्तम् रुरुत्स्यास्ताम् પરોક્ષ ભૂતકાળ रुरुत्साञ्चकृव रुरुत्साञ्चक्रथुः रुरुत्साञ्चकार रुरुत्साञ्चक्रतुः અર્થ : તેણે અટકાવવાને ઈછ્યું હતું. • १८२० रुत्सितास्मः रुत्सितास्थ रुत्सितार: रुरुत्सिष्यामः रुरुत्सिष्यथ सिष्यन्ति अरुत्सियाम अरुत्सिष्यत अरुरुत्सिष्यन् रुरुत्स्यास्म उरुत्स्यास्त रुरुत्स्यासुः रुरुत्साञ्चकृम रुत्साञ्चक्र रुरुत्साञ्चक्रुः પાઠ-૨/૨૭
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy