SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (1) संस्कृतनुं गु४२राती : 1. अभे शांत थमे छी. | 6. ९ सोमा छु. 2. तुंगुस्सो ७३ छ. 7. सभे में नाश पाभीसे छीमे. 3. तमे थे पुष्ट छो. 8. त णमो छो. 4. तुं पी3 छे. 9. तमे वे भोड पामो छो. 5. तमे घi नायो छो. (2) गु४२।तीन संस्कृत : 1. अहं जपामि। । 6. वयं यच्छामः । 2. वयं जयामः । । 7. त्वं क्षयसि । 3. आवां जेमावः। । 8. वयं श्राम्यामः । 4. अहं दिशामि। | 9. यूयं मुह्यथ । 5. यूयं निन्दथ। (3) पूरेवी पाली ४२या : 1. त्वं जपसि | 7. युवां जीवथः | 13. त्वं नमसि 2. अहं मिलामि | 8. त्वं पठसि | 14. अहं लुभ्यामि 3. आवां लिखावः | 9. यूयं दहथ | 15. आवां स्पृशावः 4. वयं सृजामः | 10. अहं रक्षामि | 16. युवां लिखथः 5. अहं श्राम्यामि | 11. वयं वदामः कृषथ 6. आवां चरावः । 12. युवां वसथः | 18. त्वं निन्दसि (4) ५२॥ पोटांनी शनी तथा सुधारो : 1. x, आवां तुष्यावः, त्वं तुष्यसि । 2. x, वयं मुह्यामः, युवां मुह्यथः । 3. x, आवां लुभ्यावः, यूयं लुभ्यथ । 4. x, अहं क्षुभ्यामि, युवां क्षुभ्यथः । 5. x, वयं माद्यामः, त्वं माद्यसि । 6. x, त्वं शाम्यसि, वयं शाम्यामः । દિ સરલ સંસ્કૃતમ્ - ૫ पाठ-१/४
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy