SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ می به 7) १० वाजय : अत्र पर्वतौ दृश्येते । गगने जलमुचः सन्ति । पृथ्व्यां पुष्पाणि सन्ति । पुष्पाणि नतानि सन्ति । पर्वतः पृथ्वीकायिकजीवः अस्ति । पुष्पाणि वनस्पतिकायिकजीवाः सन्ति । जलमुक्षु उदकम् अस्ति । तदपि जीवः अस्ति। एते सर्वे अपि जीवाः अस्माभिः सदृशा एव । अतः एव न ते ताडयितव्याः । किन्तु सर्वे प्रयत्नेन रक्षणीयाः । 8) भूटती विगतो : અર્થ | મૂળધાતુ | કાળ | પ્રયોગ ગણ | પદ પુરુષ વચન રૂપ | व्याप वि + आप वर्तमान उतरि ५ પરર્થ્યપદ । व्याप्नुवः ____घej अप + चिबस्तन | तर ५ | ઉભયપદ अपाचिनुध्वम् ५सj | सू सार्थ | भEि પરમૈપદ सूयन्ताम् uxj | नद् विध्यर्थ | तार १ પરમૈપદ नदेतम् 5. आशिश ७२वी सम् + यस्| वर्तमान | तरि |१+४ | પરમૈપદ संयस्यति | २ |सम् + वृ| बस्तन | R ઉભયપદ समवृणम् 7.| भेजj | आप् | माशार्थ | भाग ५ પરમૈપદ आप्येताम् 8. | योग्य हो | अर्ह | विध्यर्थ | तरि |१+१० उभय५६ 9. प्रेरb प्र + ईर् | वर्तमान | तरि | ५ | 3भय५६ ૧ | ૨ प्रेरयावः પાથરવું હ્યુસ્તો | કર્તરિ ઉભયપદ अतनुध्वम् માંગવું આજ્ઞાર્થ| કર્મણિ | આત્મને પદ) वन्यै 12. ભૂજવું भ्रस्ज् | विध्यर्थ | उतार ઉભયપદ भ्रज्जेत् १०३५:1. प्रहिण्वन्ति 6. अशृण्व 2. धुन्वाथाम् 7. शक्नवानि 3. अधुनुथाः 8. कुर्वीरन् 4. धृष्णुयाताम् 9. प्रतन्येयाथाम् 5. असाध्नोः 10. व्याप्नुत * સરલ સંસ્કૃતમ્ -૫ .१२०. परीक्षा-१ به به به هی به MMMM - له अर्हेत هم له वन् هی به
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy